________________
R
मनतेजसकार्मणानामवधिः
आवश्यक चूर्णी
CE
श्रुतज्ञाने
दवाणि गहियाणि न ताव मणेति ताणि मणदबाणिं भण्णंति, जाहे य मनिताणि भवति ताहे मणो भण्णति, जो ओहिणाणी मणदव्वाणि पासति सो खेत्तओ लोगस्स रूवावचळू संखेज्जतिभागं पासति, कालतो पुण पलिओवमस्स संखेज्जे भागे तीतं च अणागयं च जाणति पासति, जो कम्मगदव्याणि पासइ सो खित्तओ लोगस्स रूवावबद्धे संखेज्जभागे जाणति पासति, कालओ पुण पलिओवमस्स संखेज्जतिभागे तीयं च अणागर्य च कालं जाणति पासति, भावओ जे तेसिं दव्वाणं कालगणीलगादिणो भावा ते जाणइ पासइ, जो पुण ओहिणाणी खेचतो रूबावचळू लोग ता जाणति पासति सो कालतो ततो थोवृणयं पलिओवमं तीतं अणागयं च कालं जाणति पासति ।। किंच-मज्झिमओहिक्खेत्तपरिमाणे चेव वट्टमाणे जोवि इयाणि ओही भणिहि सोवि मज्झिमओ चेव दहब्बो । तंजहा
तेयाकम्मसरीरे०॥४३॥ जो ओहिनाणी तेयगसरीरै कम्मगसरीरं तेयग (कम्मग) सरीरगहणपाउग्गाणि दव्वाणि भासं भासागहणपाउग्गाणि य दव्वाणि दव्वतो जाणति पासति सो खेत्ततो रूवावबद्धे असंखेज्जे दीवसमुद्दे ओहिणा जाणति पासति, कालतो पुण असंखेज कालं तीतं च अणागयं च ओहिणा जाणति पासति, भावतोणं जे तेसिं दव्वाणं कालगणीलगातिणो भावा ते जाणति पासतित्ति ॥ इयाणि जं तं उक्कोसयं खेत्तपरिमाणं हेढे वणितं तं पडुच्च तेयगसरीरं च इमं गाहासुत्तमागतं
एगपदेसोगाढ०॥४४॥ जो परमोहिणाणजुत्तो जीवो भवति सो एगपदेसोगाढं कम्मकसरीरं लभति, लभति णाम जाणातित्ति वुत्तं भवति, ण केवलं परमोही एकपदेसोगाढं कम्मकसरीरं चेव जाणति, किंतु परमाणु वा परमाणुवतिरित्त वा खधं जाणेज्जा, जाणि य अगुरुलहुयदब्वाणि ताणिवि सो परमोही एगपदेसोगाढाणि जाणिज्जा, अण्णे भणंति- 'एगपदेसों' गाहा, जो
%