SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णां श्रुतज्ञाने ॥ ४८ ॥ हुमत्तणेण खंधाणं अग्गहणपाउग्गा ओगाहणवग्गणा, ताओवि एक्कुत्तरियाओ कम्मगसररिस्स असंखेज्जा ओगाहणवग्गणाओ गंता |एगा कम्मगसरीरस्स गहणपाउग्गा ओगाहणवग्गणा, गहणपाउरगावि एकुत्तरियाए असंखेज्जाओगाहणवग्गणाओ गंता अतिथूरतणेण खंधाणं एगा कम्मगसरीरस्स अग्गहणपाउग्गा ओगाहणवग्गणा, एवं एतेण कमेण मणस्सवि अग्गहणं गहणं पुणोऽवि ४ अग्गहणमुहेण तिष्णि पगारा भाणियव्वा, एवं आणापाणुस्सवि तिष्णि पगारा भाणियव्वा, भासाएवि तिनि पगारा भाणियव्वा, तेयगस्सवि तिनि पगारा भाणियव्वा, आहारगस्सवि तिष्णि पगारा भाणियव्वा, वेउव्वियस्सवि तिष्णि पगारा भाणियव्वा, ओरालियस्सवि तिष्णि पगारा भाणियव्वा, एवमेयातो खेत्तवग्गणाओ भाणियव्वाओ। कालवग्गणा एगसमयार्द्धतिकादी सव्वा गहणं एंति, भावेऽवि सव्वा वग्गणाओ गहणं एंति, गुरुकलहका अगुरुकलहुका य, एयाओ कस्सवि एंति कस्सइ णिति । इयाणि तीए गाहाए अत्थो समोतारिज्जति, तंजहा जाणि तेयकसरीरस्स अतिथूरत्तणेण अग्गहणपाउग्गानि दव्याणि भासाए य जाणि अतिसुहुमत्तणेणं अग्गहणपाउरगाणि दव्याणि एत्थ अंतरालं भवति, पढवतो लहति णाम ओहिण्णाणं पडिवज्जइत्ति वृत्तं भवति, पट्टवतो णाम तप्पढमयाए एतानि | दव्वाणि पासित्तुमारभतित्ति वृत्तं भवति, गुरुलहुअगुरुलहुयं णाम जो तेयकसरीरस्स भासाए य अंतरदव्वा तेसिं केइ गुरुलहुया के अगुरुलहुया, ते गुरुल हुगा अगुरुलहुगा य ओहिनाणी पढमं पासिऊण जति पसत्थेहिं अज्झवसाणेहिं बट्टति ततो विसुद्ध - परिणामगो ओहिणा परिवढमाणेण उवारं जाव अचित्तमहासंघां ताव पासति, हेट्ठावि जान परमाणू पोग्गला ताव पासति, 1. अप्पसत्थेहिं पुण अज्झत्रसाणेहिं वहमाणो अविसुद्धपरिणामको ओहिणा हायमाणेणं एवं चेत्र उवरिं हिट्ठाओ, तं ओहिणाणं तेसु द्रव्यक्षेत्रकालभाववगेणाः ॥ ४८ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy