________________
RECECAR
चूणों
मेणाः
ते सरीरपाउग्गखंधेहिंतो बहुतरएहिं परमाणुसंघायनिष्फण्णेहिं खंधेहिं निप्फज्जतित्ति । ताओ य वेउव्वियसरीरस्स अग्गहणपाउग्गाओ
द्रव्यक्षेत्रआवश्यक | एकुत्तरियाओ अणंताओदव्ववग्गणाओगंता ताहे एगा आहारकसरीरस्स अतिसुहुमत्तणेणं खंधाणं अग्गहणपाउग्गा दख्ववग्गणा भवति,
कालभावनाओवि आहारगसरीरस्स अग्गहणपाउग्गाउ एकुत्तरियाओ अणंताओ दव्ववग्गणाओ गंता ताहे एगा आहारगसरीरस्स गहण-६ थुतज्ञाने पाउग्गा दव्ववग्गणा भवति, ततोऽवि आहारगसरीरस्स गहणपाउग्गातो एकुत्तरियाओ अणंताओ दबवग्गणातो गंता ताहे अति
थूरतणणं खंधाणं एगा आहारगसरीरस्स अग्गहणपाउग्गा दव्ववग्गणा भवति, एवं एतेण कमेण आहारगाओ अणंतरं तेयकस्स ॥४७॥
CI अग्गहणं गहणं पुणो य अग्गहणं भाणियवं, तेयकाणंतरं एतेण चव कमेण भासाएवि तिण्णि पगारा भाणियब्वा, आणपाणुस्सविद
तिणि पगारा भाणियब्वा, मणस्सवि तिणि पगारा भाणियव्या, कम्मस्साव तिणि पगारा भाणअव्वा, जाव कम्मकस्स ४. उवरिल्ला अग्गहणपाउग्गा दव्ववग्गणा । ताओ एकुत्तरियातो अणंतातो दब्ववग्गणाओ गंता ताहे अणंताओ धुववग्गणाओ भवंति, | ताओऽवि एकुत्तरियाओ अणंताओ धुवाओ गंता ताहे अणंताओ अद्धववग्गणाओ भवंति, ताओऽवि एगुत्तरियाओ अणंताओ गंता ताहे अणंताओ सुनंतरवग्गणाओ भवंति, तातोऽपि एकुत्तरियातो अणंताओ गंता ताहे अणंतातो असुण्णंतरवग्गणातो भवंति, चत्वारि
धुवर्णतराई चत्तारि सरीरवग्गणातो गंता एत्थ मीसयखंधो भवतित्ति, पच्छा अचित्तमहाखंधो भवति, एवमेयाओ दब्बवग्गणाओ MI भणियातो। इयाणि खेत्तं पडुच्च तेसिं चेव दवाणं ओगाहणवग्गणाओ भणीत, तंजहा-एगा एगपदेसोगाढाणं पोग्गलाणं वग्गणा, का एवं जाव एगा दसपदेसोगाढाणं पोग्गलाणं वग्गणा संखेज्जाओ संखेज्जपदसोगाढाण पोग्गलाणं वग्गणाओ असंखेज्जाओमा॥९॥
असंखेज्जपदेसोगाढाणं पोग्गलाणं वग्गणाओ, तत्थ असंखेज्जपदेसोगाढाणं पोग्गलाणं एकुत्तरियाए ओगाहणपरिवुड्डीए अतिसु
SAMRECCALCURC5 5
RES