________________
श्री
|
वर्गणाप्ररूंपणा
चूर्णी
ते य अणंताणंतपदोसिया खंधा तं ओरालियसरीरं पहुच्च थोवतरएहिं परमाणूहि णिप्फण्णत्ति, अतो ते अणंताणंतपदेसिया आवश्यकता
खंधा ओरालियसरीरस्स अग्गहणपाउग्गा दव्ववग्गणा भवति, जाहे य ते अणंताणंतपदोसिया खंधा एक्कुत्तरियाए परिवुड्डीए
अणंते वारे गुणिया ताहे ओरालियसरीरस्स एगा गणपाउग्गा दव्ववग्गणा भवति, किं कारण ?, जेण तावरूविमेत्तेहिं खंधेहि श्रुतज्ञाने
| ओरालियसरीरं णिप्फज्जति, तेहिंतोवि ओरालियसरीरस्स गहणपाउग्गेहिंतो खंधेहिंतो एक्कुत्तरियाए वड्डीए अणताओ दव्ववग्ग॥४६॥ णाओ वोलेउं ताहे एगा ओरालियसरीरस्स अग्गहणपाउग्गा दव्यवग्गणा भवति, किं कारणी, जम्हा ओरालियसरीरगहणपाउग्गेहिं
खंधेहिंतो बहुतरएहिं परमाणूहिं णिफण्णा, अओ ओरालियसरीरस्स एगा अग्गहणपाउग्गा दब्बवग्गणा भवति । ततोऽवि एक्कुत्तरियातो अणंता ओरालियसरीरस्स अग्गहणपाउग्गातो दच्चवग्गणातो गंता ताहे एगा वेउब्वियसरीरस्स अतिसुहुमत्तणेण खंधाणं एगा अग्गहणपाउग्गा दव्ववग्गणा भवति, ताओ उब्वियसरीरस्स अग्गहणपाउग्गाओ द्व्ववग्गणाओ एक्कुत्तरियाओ अणंताओ गंता ताहे वेउव्विगसरीरस्स एगा गहणपाओग्गा दव्ववग्गणा भवति, ततोऽवि वेउव्वियसरीरस्स अग्गहणपाउग्गा एक्कुत्तरियाओ अणंताओ गंता ताहे वेउव्वियसरीरस्स अतिथूरत्तणेण खंधाणं एमा अग्गहणपाउग्गा दव्ववग्गणा भवति, वेउन्वियसरीरं च ओरालियसरीरातो जतिवि सुहुमयरागं दीसति तहावि तं बहुतरएहिं परमाणुसंघायनिप्फण्णहिं खंधेहिं निष्फज्जति, घणणिचियत्तणेण य ताओ ओरालियसरीराओ सिढिलखंधनिप्फण्णातो, तं चिय वेउव्वियसरीरं सुहुमयरागं भवति । एत्थ दिटुंतो वहरं, जहा वरं सकातो पमाणातो अण्णण त दुगुणपमाणमत्तेण सिढिलखंधणिप्फण्णेण फुट्टपत्थरादिणा दव्वेण सह तोलिज्जनाणं घणणिचियत्तणेण खंधाणं डहरयपि दीसमाणं बहुतरायं तुलति, एवं वउब्बियसरीरं मुहुमतरागपि दीसमाणं ओरालिय
LLECREENERLOCKR
SECRECAREAUCRACK