________________
श्री
चूणों
| जहण्णेग एगो वा दो वा तिण्णि वा, उक्कोसेण खेत्तपलिओवमस्स असंखेज्जतिभागे जापतिया आगासपदेसा एवतिया एगसमएणं 8 आवश्यक | पडिवज्जेज्जा, चरित्चाचरिचा सम्मदिट्ठी असंखेज्जगुणा, सुतस्स सिय अस्थि सिय मत्थि, जदि अस्थि जहष्णणं एगो वा दो
काया तिण्णि वा उक्कोसेणं लोगसेढीए असंखेज्जतिमागे जावतिया आगासपदेसा एषतिया एगसमएणं पडिपज्जेज्जा, किं कारण, उच्यते, ट्रा उपोद्घात नियुक्ती
सुचहुतरा सुतं मिच्छादिहिस्स, चरित्ते सिय अस्थि सिय नत्थि, जदि अत्थि एगो वा दो वा तिण्णि वा, उक्कोसेणं सहस्सपुहुत्त ।
पडिवज्जेज्जा । इदाणि पुव्यपडिवण्णगा संमते चरित्चाचरित्ते य, ते पुण पडिबज्जमाणएहिंतो नियमा असंखेज्जगुणा तेण असंखज्जा ॥४८७॥ भण्णं ति, ते महण्णपदेवि असंखेज्मा उक्कोसपदेवि असंखेज्मा, जहण्यपदाओ उनकोसपदे विसेसाधिया, ते पुण जावविया एगसमएणंडू
पडिवज्जंति ततो असंखेज्जगुणा, सुए जहण्णपदेवि उक्कोसपदेवि जावतिया एगस्स लोगागासपतरस्स असंखेज्जतिभागे लोगागासपदेसा एवतिया होज्जा, जहण्णपदाती उक्फोसपदे विसेसाधिका, ते पुण पडिवज्जमाणएहिंतो नियमा संखेज्जगुणा, पडिपडिता संमत्तचरित्तस्स मीसगस्स य जे पडिता से नियमा अनंतगुणा, जे संसारी ते सव्वे सुतपडिपडिता, कहं १, ने मिच्छद्दिड्डी अवि
गा वा तेवि एक्कारसंगाणि पढति, उड्डचंगमादि वा, जे पुण जहण्णपदातो उक्कोसपदे अधिया ते चउत्थि सम्मं पडुच्च, तदा बहवे ४ामणुया अजितसामियकाले । कतित्ति दारं गतं ।। इदाणिं अंतरं, सम्मत्तस्स चरित्तस्स मीसगस्स एगं जीवं पडुच्च जहण्णणं अंतोमुह उकोसेणं अघ8 परियई देसूर्ण, सुतस्सवि |
॥४८७॥ PI सम्मतपरिगहितस्स एचिरं, मिच्छसपरिगहितस्स जहण्णेण अतोमुत्वं उक्कोसणं वणस्सतिकालो, णाणाजीवाणं पत्थि अंतरं महावि
देहं पाडुच्च ।। इदार्णि अविरहितंति दारं, केच्चिरं विरहितो पडिवत्तिकालो अविरहितकालो य?, तत्थ अक्सिहितकालो पडिव
*HARASHRESTERIES