________________
श्री | साधू कहेति, विणओ नाम अजलिनग्रहप्रणिपातादिः, परक्कमो परा (ना) क्रमतीति पराक्रमः, के च परे ?, कपायादयः, अथवा |
विनयाआवश्यकतामाशयीत
Gि साधुसमीचं चंक्रमणेन, गमनेनेत्यर्थः, साहसेवणा जत्थ ठिता तत्थ खणविखणं सेवति. एवं लंभो सम्मदंसणस्स वरितएि मीसगस्सा दान चूर्णी
|य । सीसो चोदेति-एवं पाठोऽस्तु 'सम्मत्तस्स तु लंभो सुतचरणे देसविरतीए' अत्रोच्यते, मुतसामाइयं मिथ्यादृष्टः सम्यग्दृष्टेच उपोद्घात टू
सामायिकनियुक्ती | भवति, चरित्राचरित्राणि तु नियमात् सम्यग्दृष्टेः, अतः श्रुतसामायिकद्वैविध्यार्थ तद्ग्रहणं म कृतं, अथवा (य) ग्रहणात्प्रत्येतव्यं,
स्थितिश्च अथवा सम्यग्दर्शनं यत्र तत्र नियमात् श्रुतसामायिक, कथं १, उच्यते, जत्थाभिमणिबोहियणाणं तत्थ सुतनाणं, अथवा आभिणि॥४८६॥ बोहियनाणग्रहणे नियमा सुतग्गहणं कर्य, एवं जिणपण्णत्ते सद्दहमाणस्स भावतो भावे । पुरिसस्साभिणियोहे सणसही हवति
जुत्तो ॥१॥ कहंति गतं । इदाणि केचिरंति दारं, तस्सेवं लद्धस्स केचिरं अपट्ठाणं? -
सम्मत्तस्स सुतस्स य०।८-१६६१८४९। सम्मत्तस्स य सुतस्स य जहण्णेणं अंतोमुहत्तं उक्कोसण छावद्विसागरोधमा | अहिता, जेण अणुत्तरेसु उक्कोसट्ठितिगो दो वारे होज्जा, इह य मणुस्साउगेण अधियाई, तं च तिणि पुब्वकोडीओ वासपुहुत्ताणि वा, चरित्तसामाइयस्स जहण्णेणं समओ, उक्कोसेणं पुव्बकोडी देसूणा, विरताविरतीओ जहण्णण अंतोमुहुत्तं, उक्कोसेणं देरणा पुव्वकोडी, जेण एताणि एगभवग्गहणे, पढमवितिया णाणाभवग्गहणाणि, जेण 'इहभविए भंते ! गाणे० ' आलावओ, इदाणिं
3 ॥४८६॥ णाणाजीवाण भण्णति, तत्थ चत्तारिवि सव्वद्धं । इदाणिं कतित्ति दारं
कतित्ति संखा, एत्थ तिण्णि घिसेसा-पुव्वपडिवण्णगा पडिवज्जमाणगा पडिपडितित्ति वा, पडिवत्तिओ य पुवपडिवण्णगा #पडिपडिता य होंति तेण पडिवत्ती ताव भण्णति-संमत्तस्स देसविरतीए पडिवज्जमाणगा सिय अस्थि सिय णस्थि, जदि अस्थि
CHORDCASSOC555