SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ श्री | साधू कहेति, विणओ नाम अजलिनग्रहप्रणिपातादिः, परक्कमो परा (ना) क्रमतीति पराक्रमः, के च परे ?, कपायादयः, अथवा | विनयाआवश्यकतामाशयीत Gि साधुसमीचं चंक्रमणेन, गमनेनेत्यर्थः, साहसेवणा जत्थ ठिता तत्थ खणविखणं सेवति. एवं लंभो सम्मदंसणस्स वरितएि मीसगस्सा दान चूर्णी |य । सीसो चोदेति-एवं पाठोऽस्तु 'सम्मत्तस्स तु लंभो सुतचरणे देसविरतीए' अत्रोच्यते, मुतसामाइयं मिथ्यादृष्टः सम्यग्दृष्टेच उपोद्घात टू सामायिकनियुक्ती | भवति, चरित्राचरित्राणि तु नियमात् सम्यग्दृष्टेः, अतः श्रुतसामायिकद्वैविध्यार्थ तद्ग्रहणं म कृतं, अथवा (य) ग्रहणात्प्रत्येतव्यं, स्थितिश्च अथवा सम्यग्दर्शनं यत्र तत्र नियमात् श्रुतसामायिक, कथं १, उच्यते, जत्थाभिमणिबोहियणाणं तत्थ सुतनाणं, अथवा आभिणि॥४८६॥ बोहियनाणग्रहणे नियमा सुतग्गहणं कर्य, एवं जिणपण्णत्ते सद्दहमाणस्स भावतो भावे । पुरिसस्साभिणियोहे सणसही हवति जुत्तो ॥१॥ कहंति गतं । इदाणि केचिरंति दारं, तस्सेवं लद्धस्स केचिरं अपट्ठाणं? - सम्मत्तस्स सुतस्स य०।८-१६६१८४९। सम्मत्तस्स य सुतस्स य जहण्णेणं अंतोमुहत्तं उक्कोसण छावद्विसागरोधमा | अहिता, जेण अणुत्तरेसु उक्कोसट्ठितिगो दो वारे होज्जा, इह य मणुस्साउगेण अधियाई, तं च तिणि पुब्वकोडीओ वासपुहुत्ताणि वा, चरित्तसामाइयस्स जहण्णेणं समओ, उक्कोसेणं पुव्बकोडी देसूणा, विरताविरतीओ जहण्णण अंतोमुहुत्तं, उक्कोसेणं देरणा पुव्वकोडी, जेण एताणि एगभवग्गहणे, पढमवितिया णाणाभवग्गहणाणि, जेण 'इहभविए भंते ! गाणे० ' आलावओ, इदाणिं 3 ॥४८६॥ णाणाजीवाण भण्णति, तत्थ चत्तारिवि सव्वद्धं । इदाणिं कतित्ति दारं कतित्ति संखा, एत्थ तिण्णि घिसेसा-पुव्वपडिवण्णगा पडिवज्जमाणगा पडिपडितित्ति वा, पडिवत्तिओ य पुवपडिवण्णगा #पडिपडिता य होंति तेण पडिवत्ती ताव भण्णति-संमत्तस्स देसविरतीए पडिवज्जमाणगा सिय अस्थि सिय णस्थि, जदि अस्थि CHORDCASSOC555
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy