SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ श्री & इलापुत्रः चूणीं भणति–जतियं तुलति तत्तियं देयो, ताणि भणति-एसा अम्ह अक्खयणिधी, जा तदि परं सिप्पं अम्हेहि य समं हिंडति तो सत्कारण - सामायिके देमो, सो तेहिं समं हिंडात सिखिक्तो य, ताहे विवाहनिमित्तं रणो पेच्छणयं करेहित्ति भणितो वेण्णातडं गताणि, तत्थ राया | आवश्यक पेच्छति संतेपुरो, सो दरिसेति, रायादिट्ठी दारियाए उवरि, राया ण देति, साधुक्काररावं वट्टति, भणितो- लंख ! पडणं करेहि, उपोद्घातातं च किर वंससिहरे अड्डे कट्ठ, तत्थ य दो खीलगा, सो पाउआओ आविंधति, तत्थ य मूले विगिट्ठगाओ, ततो असिखेडगहत्थगनियुक्ती | तो आगास उप्पतित्ता खीलगा पओगणालियाए पएसेतव्वा सत्त अग्गिमोब्बिद्ध काऊणं, जदि फिट्टइ तो पडितोस तथा खंडिज्जति, | तेण तं कतं, रायावि दारियं पलोएति, लोएण कलकलो कतो ण य देति राया न देतित्ति, राया चिंतेति-जदि एस मरति तो णं ॥४८५॥ अहं लएहामि, भणति--न दिट्ठ, पुणो करेहि, पुणोऽवि कतं, तत्थवि न दिलं, ततियपि कतं, चउत्थियाए भणित, रंगो विरत्तो, ताहे सो इलापुत्तो वंसग्गलए ठितो चिंतेति-धिरत्थु भोगाणं, एस राया एत्तियाहिं महिलाहिं न तितो, एताए रंगोबजीवियाए लग्गितुं मग्गति, एताए कारणा ममं मारेतुमिच्छति, सो य उवडिओ, एगत्थ सेट्ठिघरे साहुणो पडिलाभिज्जमाणे पासति है। सव्वालंकारविभूसिताहिं, साधू य पसन्तचित्तेण पलोएमाणे पासति, ताहे भणति-अहो धण्णा निःस्पृहा विसएसु, अहं सिढिसुतो सयणं परिचइत्ता आगतो, एत्थवि एसा अवत्था, तत्थेव विराग गतस्स केवलणाणं उप्पण्णं, ताएवि चेडीए विरागो विभासा, अग्गमहिसीएवि, रणोवि पुणरावत्ती, चत्तारिवि केवली जाया सिद्धा य । एवं सकारेण । अहवा तित्थगरादीणं देवासुरेहिं सकार ॥४८॥ दणं जथा मरिइस्स । अहवा इमेहिं कारणेहिं लंभो अन्भुट्ठाणे विणए०१८-१६५॥८४८॥ अब्भुट्ठाणं आसणपरिच्चाओ, आसणत्थं वांदत्ता विणएण पुच्छति, ताहे विणीउत्ति RSSASS
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy