________________
श्री
& इलापुत्रः
चूणीं
भणति–जतियं तुलति तत्तियं देयो, ताणि भणति-एसा अम्ह अक्खयणिधी, जा तदि परं सिप्पं अम्हेहि य समं हिंडति तो सत्कारण
- सामायिके देमो, सो तेहिं समं हिंडात सिखिक्तो य, ताहे विवाहनिमित्तं रणो पेच्छणयं करेहित्ति भणितो वेण्णातडं गताणि, तत्थ राया | आवश्यक
पेच्छति संतेपुरो, सो दरिसेति, रायादिट्ठी दारियाए उवरि, राया ण देति, साधुक्काररावं वट्टति, भणितो- लंख ! पडणं करेहि, उपोद्घातातं च किर वंससिहरे अड्डे कट्ठ, तत्थ य दो खीलगा, सो पाउआओ आविंधति, तत्थ य मूले विगिट्ठगाओ, ततो असिखेडगहत्थगनियुक्ती | तो आगास उप्पतित्ता खीलगा पओगणालियाए पएसेतव्वा सत्त अग्गिमोब्बिद्ध काऊणं, जदि फिट्टइ तो पडितोस तथा खंडिज्जति,
| तेण तं कतं, रायावि दारियं पलोएति, लोएण कलकलो कतो ण य देति राया न देतित्ति, राया चिंतेति-जदि एस मरति तो णं ॥४८५॥
अहं लएहामि, भणति--न दिट्ठ, पुणो करेहि, पुणोऽवि कतं, तत्थवि न दिलं, ततियपि कतं, चउत्थियाए भणित, रंगो विरत्तो, ताहे सो इलापुत्तो वंसग्गलए ठितो चिंतेति-धिरत्थु भोगाणं, एस राया एत्तियाहिं महिलाहिं न तितो, एताए रंगोबजीवियाए लग्गितुं मग्गति, एताए कारणा ममं मारेतुमिच्छति, सो य उवडिओ, एगत्थ सेट्ठिघरे साहुणो पडिलाभिज्जमाणे पासति है। सव्वालंकारविभूसिताहिं, साधू य पसन्तचित्तेण पलोएमाणे पासति, ताहे भणति-अहो धण्णा निःस्पृहा विसएसु, अहं सिढिसुतो सयणं परिचइत्ता आगतो, एत्थवि एसा अवत्था, तत्थेव विराग गतस्स केवलणाणं उप्पण्णं, ताएवि चेडीए विरागो विभासा, अग्गमहिसीएवि, रणोवि पुणरावत्ती, चत्तारिवि केवली जाया सिद्धा य । एवं सकारेण । अहवा तित्थगरादीणं देवासुरेहिं सकार ॥४८॥ दणं जथा मरिइस्स । अहवा इमेहिं कारणेहिं लंभो
अन्भुट्ठाणे विणए०१८-१६५॥८४८॥ अब्भुट्ठाणं आसणपरिच्चाओ, आसणत्थं वांदत्ता विणएण पुच्छति, ताहे विणीउत्ति
RSSASS