________________
SANSAR
नियुक्ती
सक्के हारणेगमसि सद्दावति, सद्दावेत्ता एवं व०- खिप्पामेव भो सभाए सुहम्माए जोयणपरिमंडलं जथा उसमसामिस्स आभ- ऋद्ध्या आवश्यक | सेगे जाव सामितेण उवागतो । ताहे एरावणविलग्गे चेव तिक्खुत्तो आदाहिणपदाहिणं करेति, ताहे सो हत्थी अग्गपादेहिं भूमीए
* दशार्णभद्रः चूर्णी ४
ठितो, ताहे तस्स हत्थिस्स दसण्णकूडे पव्वते पदाणि देवतप्पभावेण उद्विताणि, ताहे से णामं जातं गयत्थपतउत्ति । उपोद्घात हो
तते णं से दसण्णभद्दे राया पुव्वं निग्गते पासति सक्कस्स देविंदस्स दिव्वं देविड्डि जाव एगमेगेसु णविधि, सक्कं च देविंदं ४ It एरावणहत्थिवरगतं सिरीए अतीव अतीव उवसोभेमाणं पासति २ विम्हिते समाणे अणिमिसाए दिट्ठीए देहमाणे चिट्ठति, ततेणं ॥४८४॥ तस्स रण्णो राइड्डी सकस्स देवरणो दिब्वेणं पभावेणं हतप्पभा जाव लुप्पप्पभा जाता यावि होत्था, तते णं सके देविंदे दसण्ण
भद्दरायं एवं वयासी-भो दसण्णभद्दराया! किण्णं तुम न याणसि जथा-देविंदअसुरिंदनागिंदवंदिता अरहता भगवंतो, | तथावि ण तव इमे अज्झत्थिए-गच्छामिण भते भगवं महावीरं वंदए जथा ण अण्णेण केणइ, गच्छतित्ति, ततेण से राया लज्जिते | विलिए वेडे तुसिणीए संचिट्ठति, चिंतेति य–कतो एरिसी अम्हारिसाण इड्डित्ति , अहो कएल्लओ णेण धम्मो, अहमवि करेमि, दाभणति-(पइण्णा ) पालणं च कतं होहितित्ति सव्वं पयहिऊण पब्वइतो । एवं सामाइयं इड्डीए लब्भतित्ति । Pा सकारेण, एको धिज्जाइओ तथारूवाणं थेराणं अतिके सोच्चा पव्वइओ समहिलो उग्गं उग्गं पव्वज्ज करेति, नवरमवरोप्परं पीतिते ओसरति, महिला मणागं धिज्जाइणित्ति गव्वमुव्वहति, मरिऊण देवलोगं गताणि, जहाउग भुत्तं, इतो य इलावद्धनगरं,81 तत्थ इला देवता, तं एगा सत्थवाही पुत्तमलभमाणी उवाणति, सो चइऊण पुत्तो से जातो, इलापुत्तो नाम कतं, कलाओ अधि-16 ज्जितो, इतरावि लंखगकुले जाता, दोवि जोव्वणं पत्ताणि, अण्णदा सो तीए रूवे अझोववण्णे, सां मग्गिज्जतीवि ण लब्भति, ता
SEARRAOS