________________
चूणों
श्री & देहाओ बहूहिं खुज्जाहिं चिलायाहिं वडाभिताहिं वामणियाहिं पप्परीहिं बउसियाहिं जोणियाहिं पण्हवियाहिं ईसिणियाहिं घर-1 कथा णियाहिं लासियाहिं देविलीहिं सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीयाहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसीर्हि णाणादे
डादशाणेभद्रः | सिवेसपरिमंडिताहिं इच्छितचिंतितपत्थियवियाणियाहिं सदेसणेवत्थगहितसाहिं विणीताहिं चेडियाचक्कवालवरिसधरकंचुइज्जमउपोद्घाता नियुक्तौ ट्र
हयरगवंदगपकिनाओ अंतेउराओ निग्गच्छंति २ जेणेव ताई जाणाई तेणेव उवागच्छंति उवागच्छित्ता जाव पाडिएक्कं २ जुग्गाई
जाणाई दुरूहति २ नियतपरियाल साई संपरिवुडाओ नगरं मझमज्झेण जाव सामेंतेणेव उवागच्छंति, छत्तादीए जाव पासित्ता ॥४८॥दाजाणादीणि विट्ठभंति, तेहिं पच्चोरुभित्ता पुष्फतंबोलमादीयं पाहाणाउ पविसज्जेंति २ आयंता जाव पंचविहेणं अभिगच्छंति, तं०
सच्चित्ताणं दव्वाणं विउसरणताए एवं जहा पुचि जाव एगत्तीभावेणं जेणेव से भगवं तेणेव उवागच्छंति उवागच्छित्ता समणं
भ० म० तिक्खुत्तो आदाहिणं पदाहिणं करेंति करेत्ता वंदति णमंसंति २ दसण्णभद्दरायं पुरतो काउंठिताओ चेव सपरिवाराओ लासुस्सूसमाणीओ शर्मसमाणीओ अभिमुहाओ य विणएण पंजलियडाओ तिबिहाए पज्जुवासणाए पन्जुवासंति ॥ म तेणं कालेणं तेणं समएणं सके देविंदे जाव विहरति ततेण दसण्णस्स रण्णो इमं एयारूवं अणुट्ठितं जाणिवा एरावणं हत्थिरायं सदावे
ति२एवं वयासि-गच्छाहि णं भो तुम देवाणुप्पिया! चोवढि दंतिसहस्साणि विउबाहि,एगएगाए बोंदीए चोवढि अट्ठ दन्ताणि अट्ठ सिराणि विउमाहि,एगमेगे दंते अहट्ट पुक्खरिणीओ,एगमेगाए पुक्खरिणीए अट्ठठ्ठ पउमाणि सतसहस्सपत्ताणि, एगमेगे पउमपत्ते ॥४८३॥
दिव्वं देविड् िदिव्वं देवज्जुत्ती दिव देवाणुभागं दिव्वं बत्तीसतिविहं नइविहिं उवदंसेहि, पुरुषरकणियाए य पासादवडेंसर्ग, तत्थ सिक्के अट्ठहिं अम्गमहिसीहिं सद्धिं जाच उग्गिज्जमाणे उवनच्चिज्जमाणे जाव पच्चप्पिणाहि, सेवि जाव तहेव करेति । तते णं से X