________________
विव नागाणं भरहो विव मणुयाणं अणहसमग्गो हट्ठतुट्ठो परमाउ पालयाहि इट्ठजणसंपरिवुडो बहूई वासाई बहूइ वाससयाई बहूई ऋया आवश्यकता
लिवाससहस्साई दसण्णपुरस्स णगरस्स अण्णसिं च बहूण गामागर जाव सण्णिवेसाणं राईसरसत्थवाहपभितीणं च आहेबच्च जाव ददशा चूणों
आणाईसरसेणावच्चं कारेमाणे पालेमाण विहराहित्तिकटु जयजयसई पयुंजीत । तते णं से दसण्णभद्दे राया वयणमालासहस्सेहि उपोद्घात
अभिथुब्वमाणे २ जाव दसण्णपुरं नगरं मझमझेणं जेणेव दसण्णकूडे पव्वत जाव तेणेव उवागच्छति, उवागच्छित्ता छत्तादीए नियुक्ती
& तित्थगरातिसए पासति, पासित्ता हत्थिरतणं विटुंभेति २ ततो पच्चोरुभति, पच्चोरुभित्ता अवहटु पंच रायककुधाई, तं०॥४८२॥ खरंग जाव वीयणीय, एगसाडियं उत्तरासंगं करेति, करेचा आयते चोक्खे परमसुइभूते अंजलिमउलियहत्थे सामि पंचविहेण
अभिगमेणं अभिगच्छति, तं०- हत्थिविक्ख० जाव एगत्तीभावकरणेणं, जेणव सामी तेणेव उवागच्छति, सामि तिक्खुत्तो *आदाहिण जाव करेति जाव तिविहाए पज्जुवासणाए पज्जुवासइ ।
तते ण ताओ मंगलावतिपामोक्खाओ देवीओ अंतपुरवरगताओ सतपागसहस्सपागेहिं तेल्लाह अभंगिताओ समाणीओ सुकुमाललपाणिपादाहिं इत्थियाहिं चउबिहाए सुहपरिकम्मणाए संवाहणाए संवाधिया समाणा बाहुगसुभगसोवत्थियवद्धमाणगपूसमाणगज
| यविजयमंगलसतेहिं अभिथुव्वमाणी २ चउहिं 'उदएहिं मज्जाविया समाणा अंगपरालूहितांगीओ महरिहभद्दासणे निविट्ठाओ पाकप्पितच्छेदायरियरइतगत्ताओ महरिहगोसीससरसरत्तचंदणाउवरिवण्णगातसरीराओ महरिहपडसाडपरिहिताओ कुंडलउज्जो
॥४८२॥ विताणणाओ हारोत्थयसुकतरइयवच्छाओ मुद्दियापियलंगुलीओ आविद्धमणिसुवण्णसुत्ताओ पारंबपलंबमाणसुकतपडउत्तरिज्जाओ कप्पितच्छेदायरियरयिअम्मातमल्लदामाओ णाणाविहकुसुमसुरभिमघमचिंतीओ महता गंधद्धणि मुयंतीओ भोगलच्छिउवगूढसव्व
ACCORCHAEOLORCANCAREK