________________
सामायिक स्यान्तरं
ज्जिन्ताणं सुतसामाइयस्स जहण्णणं दो समया उक्कोसेण असंखज्जसमए निरंतरं पडिवज्जेंति, तं पुण णाणाजीवे प्रति भण्णति, आवश्यक
ते पुण समया आवलियसमयाणं असंखेज्जतिभागे, एवं चेव संमत्तदेसविरतावि, अविरहितकाले चरित्ते जहण्णेणं दोण्णि समया,
Pउकोसेणं अट्ठ समया निरंतरं पडिवत्ती । इदाणिं विरहितकालो संमत्तसुताणं-जहण्णेणं एगं समयं उक्कासेणं सत्त अहोरत्ता, | उपोद्घातात
एतमि समए न लब्भति अवरो विधी, जंमि समए एगो वा अणेगा वा पडिवण्णा संमत्तसुत तातो जहण्णेणं ततिए समए एगस्स वा नियुक्ती
है अणेगस्स वा अणेगाण वा पडिवत्ती, अजहण्णण चउत्थे वा पंचमे वा, उक्कोसेणं जाव सत्तमस्स अहोरत्तस्स चरिमो समओ, अतो
परं नियमा अण्णेण पडिबज्जितव्यं, विरताविरतीए जहण्णेणं ततिए समए, उक्कोसेणं बारसण्हं अहोरत्ताणं, चारते जहण्णेणं ततिए | | समए उक्कोसेणं पण्णरस अहोरत्ते, एवं विरहितकालो ।।
इदाणिं कस्स कइ भवाणि लंभो भवेज्जा ?, सम्मत्तस्स जहण्णणं एगं भवं, उक्कोसेण खेत्तपलितोवमस्स असंखज्जतिभागे | जावतिया आगासपदेसा एवतियाणि भवाणि लंभो भवेज्जा, एवं देसविरतीएवि जहण्णुक्कोसा लंभो, चारते जहण्णेण एक्कं
भवं उक्कोसेण अट्ठ भवग्गहणााणि अविराधेन्तो, सुते जहणणं उक्कोसेणं अणंताई, एक्कं जथा मरुदेवाए, सेसाणि जहा |चित्ततरगंडियाए।
इदाणिं आगरिसा, आकर्षणमाकर्षः, ग्रहणमोचनमित्यर्थः, ते दुविहा-एगभवग्गहणिया नाणाभवग्गहणिया य, सुतसामाइयं ताएगभवे जहण्णेणं एक्कासि आगरिसेति, उक्कोसेण सहस्सपुहुत्ववाराए, एवं सम्मचस्सवि, देसविरतीए विरईए य जहण्णेण एक्कसि
उक्कोसेण सतपुडुत्तं वारा, णाणाभवग्गहणिता सुतस्स जहण्णणं दोणि उक्कासेणं तं चैव सहस्सपहुत्तं असंखेज्जएण गुणिज्जति,
AAAAAAA
%A5555
॥४८८॥