________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
1186811
जम्हा पलितस्स असंखज्जतिभागमेत भवा सम्मत्तपरिग्गहितस्स सामायिकस्स लंभोत्तिकाउं, जीप सम्मद्दिस्सि सुतसामायिकं तस्सवि एसेव कालो, ते पुण कहं ?, एत्थ आलावओ-अस्थि णं मंते । समणा निग्गंथा कंखा मोहणिज्जं कम्मं वेदेति?, हंता अस्थि, कहं णं भंते !०, गोयमा ! तेसु तेसु णाणंतरेसु चरितंतरेसु लिंगंतरेसु पत्रयणंतरेसु पावयणंतरेसु कप्पंतरेसु मग्गंतरेसु भंगतरेसु णयन्तरेसु वादंतरेसु पमाणंतरेसु संकिता कंखिता जाव कलुसमावण्णा वेदेति' एवं पुण्वकोडायू मणूसा पुणो २ पडिवज्जंति । जोवि असंखज्जवासाउओ सोवि पुव्वकोडिससाउओ पडिवज्जति, तस्स नत्थि आगरिसा जो खइएण उववज्जति, एवं चरिसाचरिचेवि, चरिते णाणाभव० जहणणं दोण्णि उक्कोसेणं सहस्सपुहुत्तं वारा, सुते णाणाभवग्गहणिता अनंता आगरिसा एवं ।
इदाणि फासणा - ।। ८-१७६ ।। ८५९ ।। स्पर्शना प्राप्तिरवगाहो लंभ इत्यर्थः संमत्तसामाइयपडिवण्णो उ जीवो लोगस्स कतिभागं फुसेज्जा ?, किं संखेज्जतिभागं० असंखज्जतिभागं फुसति संखिज्जे भागे असंखिज्जे भागे० सव्वं लोगं ०१, एगं जीवं पडुच्च णो संखेज्जइभागं फुसति, असंखेज्जइभागं फुसति, णो संखेज्जभागे फुसति, सब्बओ लोगं वा पुंसति, णाणाजीवेवि एमेव भयणाए सव्वलोगं फुसति तं पुण केवलिसमुग्धातं प्रति, एवं चरित्तसामाइयस्सवि, छाउमत्थियसमुग्धायं प्रति एगजीवो वा सव्वजीवा वा नियमा असंखेज्जतिभाए लोगस्स फुसेज्जा, सेसेसु चउसुवि नत्थि, सुतं चरित्ताचरित्तसामाइयं च नियमा लोगस्स असंखेज्जतिभागे भोज्जा, अण्णे पुण भणति एवं जीवं पडुच्च संखेज्जतिभागं वा फुसति असंखज्जतिभागं वा संखेज्जे वा भागे असंखज्जे वा० सव्वलोगं वा, णाणाजीवे सव्वस्स लोगं फुसति, तं पुण केवलिसमुग्धातं पढमविश्यततियचउत्था भागा, वेयणादिमारणंतियसमुग्धायं प्रति पंचमभागो, केवलिसमुग्धायं प्रति अण्णतरो, एगो जीवो समोहण्णति वा ण वा, नाणाजीवाणं
सामायिकस्याकर्षाः
॥४८९ ॥