________________
25%
योगागमार्थाभिप्रायसिद्धा:
नमस्कार
संजती गहिया, संघसमवाए कए एगेण मंतसिद्धण रायंगणि थंभा अच्छंति ते अभिमंतिता खडखडेंति, पासखंभावि य चलिया, व्याख्यायां
तेण भीएण मुक्का, संघो य खामितो ॥ ॥५४३॥
जोगसिद्धो आभीरविसए कण्हाए वेण्णाए य अंतरदीवए तावसा, एगो पायलेवेणं पाणिए चकमति एति जाति य, लोगो आउट्टो, सड्ढा हीलिज्जंति, अज्जसमिता वइरसामिस्स मातुलगा विहरंता आगता, सड्ढा उवट्ठिता अकिरियत्ति, आय| रिया णेच्छंति, भणति- किं अज्जो! ण ठाह', एस जोगण केणवि मक्खेति, तेहिं अट्ठपदं लद्धं, आणितो अम्हे दाणं देमोत्ति, 31 अह सो सावओ भणति- भगवं! पादा धोव्वंतु, अम्हे अणुग्गहिया होमो, तस्स अणिच्छंतस्स पादा पाउयाओ य सोइयाओ,
गतो, पाणिते बुड्डो, उकट्ठिकलकलो कतो, एवं डंभएहिं लोगो खज्जतित्ति, आयरिया णिग्गता, णदी भणिता- अहं पुत्ता ! पुरिमं| | कूलं जामि, दोवि तडा मिलिता, गता आयरिया, ते तावसा पव्वइता, बंभदीवगवत्थव्वत्ती बंभदीवगा जाता ॥ __ आगमो चोद्दस पुव्वा णिहूँ पत्ता जाव सयंभुरमणेवि जं मच्छओ करेति तंपि जाणति ।
अत्थसिद्धो मंमणवणिओ, जत्ताए जो बारसवारे समुई जाति, अहवा जहा तुंडिएणं जले णटुंजले मग्गिज्जतित्ति सतसाहस्सीओ वाराओ भिण्णाओ, परिहीणो, सयणिज्जेहिं दिज्जमाणेवि णेच्छति, पेडएणं लोग उत्तारेति, देवता उवसंता, सव्वं 18| दिण्णं, भणितो- अण्णपि देमि, सो भणति- जो मम णामेण मुयति सो अविग्घेणं एतु ।
इदाणि अभिप्पायसिद्धो, अभिप्पाओ णाम बुद्धीए पज्जाओ, अभिप्पायोत्ति वा बुद्धित्ति वा एगहुँ, स च अभिप्रायश्चतुर्विधः
SACROREAS
HिAS5454555
॥५४३॥