SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ स औत्पात्ति बुद्धिः मडाण गामो मम लहन बाटलो रागा. ४ नमस्कार उप्पत्तिया वैनयिकी कर्मजा पारिणामिकी, एसा चतुविधा बुद्धी, पंचमा नास्ति । योऽर्थो येन भावेन उत्पत्तुकामः तमर्थ तहेव व्याख्यायां & अनुगच्छति, अवबुध्यतीत्यर्थः, सोर्थोऽपूर्व अदृष्टः अश्रुतः अविदितः अविचालितः तस्मिन्नेव समये तमर्थ गृह्णाति, तस्य फलं ॥५४४॥ | अव्याहतं ण यण्णधा भवति, एवंविधा उप्पत्तिया, सा जहा उप्पज्जति तथा इमाणि उदाहरणाणि भण्णंति भरहसिलपण ॥९-५४ ॥ ९४० ॥ उज्जेणी णगरी जणवए अवंतीए, तत्थ णडाण गामो, तत्थ एगस्स णडस्स भज्जा मता, तस्स य पुत्तो डहरओ, तेण अन्ना आणिता, सा तस्स दारगस्स ण वट्टति, तेण दारएण भणियं-ममं लटुं न वट्टसि?, तहा ते | करेमि जहा मम पादेसु पडिसित्ति, तेण रत्तिं पिता सहसा भणितो-एस गोहोति, तेण णायं महिला विणदृत्ति सिढिलो रागो जातो, सा भणति-मा पुत्त ! एवं करेहि, तेण भणितं- लट्ठ वट्टसि, भणति-बट्टेहामि, अहंपि लटुं करीहामि, सा वट्टितुमारद्धा, अण्णदा छाहा चेव एस गोहेत्ति २ भाणत्ता कहेति, पुट्ठो छाहिं दरिसेति, ततो पिया से लज्जितो सोवि एवंविधोत्ति, तीसे घणं कारागो जातो, सोवि अविसंभितो पिताए समं जेमेति । अण्णदा पिताए समं उज्जेणि गतो, दिट्ठा णगरि, णिग्गता पिता पुत्तो, लपिता पुणोवि अतिगतो किंपि ठावितगं विस्सरियंति, सो सिप्पाए णदीए पुलिणे णगरि सव्वं आलिहति, तेण णगरी सचच्चरा लिहिया, ततो राया एति, तेण राया वारितो, भणितो-मा राउलमज्झेणं एहित्ति, रण्णा कोतुहल्लेणं पुच्छितो, सचच्चरा सव्वा मा कहिया, रण्णा भणितो-कहिं वससित्ति ?, तेण भणितं-अमुगगामे, पिया से आगतो, ते गता, रायाए य एगूणगाणि पंच मंतिसलि ताणि, एगं मग्गति, जो य सव्वप्पहाणो होज्जत्ति, चिंतिय-एस होज्जत्ति, तस्स परिक्खणणिमित्तं इमाणि पेसति सिलर्मिढकुक्कुडतिलवालुयहत्थि अगडवणसंडे । परमन्नपत्तलेंडगखाइला पंच पियरो य ॥९४१॥ ॥५४॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy