________________
की
नमस्कार है लेह विसज्जेति, जथा- तुज्झ गामस्स बहिं महिल्ली सिला, तीए मंडवं करेह, ने आदण्णा, सो दारतो रोहतो छुहातितो, औत्पात्ति व्याख्यायां पिता से गामेण समं अच्छति, उस्मरे आगतो, सो रोविति--अम्हे छहाइया अच्छामो, सो भणति-तुम सुहितोसि, किह ?, तेण15
से कहियं, भणति-वीसत्था अच्छह, हेट्ठा खणह खंभे ठवेत्ता थोवथोवंतेण भूमी कया, उबलेवणकतोवतारे रण्णो निवेदितं, केण| बुद्धिः INकतं , रोहएणं भरहगदारएणं १ । ततो मेंढतो पेसितो, एस पक्खेण एत्तिओ चेव पच्चप्पिणेतब्बो, तेहिं भरहो पुच्छितो, तेणवि ।
विरूवेण सम बंधावितो, जवसं दिण्ण, तं चरंतस्स ण हायति वलं, विरूवं च पेच्छंतस्स भएण ण बढतित्ति २। एवं कुक्कुडो अदाएण सम जुज्झावितो ३ । तिलसमं तेल्लं दातव्यंति तिल्लमदाएण पणामियं ४ । वालुयाए वरड्डए पडिहत्थं देह ५ । हस्थिम्मि
जुण्णहत्थी गामे छूढो, हत्थी अप्पाउओ मरिहितित्ति अप्पितो, मतोत्ति ण णिवेदितव्वं, हत्थी मतो, तेहिं णिवेइयं जथा ण पीचरति ण णीहारेति ण ऊससति ण णीससति, रण्णा भणितं-मतो?, तेहिं भणितं-तुम्मे भणहत्ति ६ । अगडे आरण्णओ ण तीरति &एकल्लतो णागरं अगडं देह७ । वणसंडे पुव्वाचासे गतो गामो ८ । परमण्णं कारिसउम्हाए पलालुम्हाए यत्ति ९। एवं परिक्खिऊणं
समादिटुं-रोहगेणं आगंतव्वं, तं पुण ण सुकपक्ख ण कण्हपक्खे णो राति ण दिवा ण छायाए ण उण्हेणं ण छत्तण ण आगासणं ण पादेहि ण जाणणं ण पंथेणं ण उप्पहेणं ण ण्हाएणं ण मलिणणं, पच्छा अंघोलिं कातूण चक्कमज्झभूमीए पडिक्कमेणं एग पादं कातूण चालणीणिम्मितुत्तिमंगो, अन्ने भणति--समदुलट्टणीपदेसबद्धओ छाइयपडगेणं संझासमयसि अमावासाए आगतो, रणा ॥५४५॥ पूजितो, आसण्ण य से ठितो, यामविउद्धेण रण्णा सद्दाविओ-सुत्तो? जग्गसि ?, भणति-जग्गामि, सो सुत्तो विबुद्धो उद्वितो, रण्णा भणितो-जग्गसित्ति ?, जह आणवेह--किं तुहिको अच्छसि ?, तेण भणियं--चिंतीम, किं चिंतेसि ?, भणइ-असोत्थपत्ताणं किं विंटो
RECRESENCCCCCAREE