________________
औत्पाति
नमस्कार व्याख्याया
की
बुद्धिः
॥५४६॥
महल्लो उदाहु छिहा ?, किह ते चिंतियं ?, भणइ-दोवि समाणि, बीए जामे छालियालिडियाओ, वातेणं, ततीए खाडइला जत्तीया पंडरगा तत्तिया कालगा, जत्तियं पुच्छं तत्तीयं सरीरंपि आयामेण, चउत्थजामे सदाविओ वायं ण देति, तेण कंटियाए पच्छिन्नो उहितो, भणति- किं जग्गसि सुयसि ?, भणति-जग्गामि, किं करेसि , चिंतेमि, किं चिन्तेसि ?, कतिहिं सि जातो, तो कतिहि ?, तेण भणियं-पंचहिं, केण केण, रण्णा वेसमणेण चंडालेणं रयएणं विछिएणं, तेण माया पुच्छिता, णिब्बंधे कहितं, सो पुच्छति-किह ते णायति ?, सो भणति-येन यथान्यायेन राज्ज पालयसि तेण णज्जसि रायपुत्तोत्ति, बेसमणो दाणेणं, रोसेणं चंडालेणं, सव्वस्स हरणेणं रययो पुण, जेण ममं उच्छुपसे तेण विंछितोत्ति, तुट्ठो राया, सव्वेसि उवरि ठवितो भोगा |य से दिण्णा ॥
पणितए दोहिं पणियं बद्धं, एगो भणति- जो एताए लोमसियाए खाति तस्स तुमं किं देसित्ति ?, इयरो भणति- जो जिव्वति तेण जो णगरदारे मोदओ ण णीति सो दातव्यो, एगो जीतो, इतरो मग्गति, सो से रूवगं देति, इतरो णेच्छति, ताहे दोण्णि, जाहे ण तेहिं तूसति ताहे तेण जयकारा ओलग्गिता, बुद्धी दिण्णा, ताहे पूवियावणाओ एगं मोदगं गहाय इंदखीले ठवेति, भणितो- णीहि मोदगा, ण णीति, जीतो ॥ रुक्खे फलाणि, मक्कडा ण देंति, पाहाणेहिं हया, तेहिं फला खित्ता । . खड्डुए पसेणती राया, पुत्तो से सेणिओ, रायलक्खणसंपण्णो, तस्स किंचि ण देति-मा मारिज्जिहित्ति, सो अद्धिइए णिग्गतो, | वेण्णातडं आगतो, वणियसालयाए ठितो, तस्स लाभो तप्पभावेणं, सो भत्तं देति, धूताए संपक्को, दिण्णा, रायाए लेहो विसज्जितो, सो आपुच्छति, सा भणति- तुम्भेहिं कहिं ?, सो भणति- अम्हे पंडरकुंडगा रायगिहे गोवाळा पसिद्धा, गतो य, आवण्ण
SCHORSECRECCASSOC554
॥५४६॥