SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्री चूणों ॥२५॥ ल वित्थरओ पुण तासि पगडीण भेदा चेव दरिसायेउं अहं समत्थो, ण पुण पत्तेयं पत्तेयं जो तासि अत्थो तं समत्थो दंसिउंति अक्षरश्रुतेऽआवश्यक संभावयति ॥ ते य तासिं भेदा वित्थरओ इमे ४क्षरस्वरूपं I पत्तयमक्खराइं०॥ १७॥ जावइयाई पत्तेयं पत्तेयं असंजुत्ताणि अक्खराइं लोए जावइया य तेसिं अक्खराणं परोप्परतो . श्रुतज्ञाने संजोगा एवइयाओ सुयणाणे पगडीओ भवंति णायव्वाओत्ति ॥ एयाओ पगडीओ वित्थरेण अहं ण सक्कोम परूवेउं गाउं वा, जतो परिमियमाऊ णाणसंपत्ती य इतिकाऊण इमं गाहासुत्तं भणामि___कत्तो मे० ॥१८॥ अण्णे पुण भणंति- एयाओ पगडीओ वित्थरेण चोद्दसपुव्वधरा जाणंति परूवति य, अभिण्णदसपुव्विणो वा, अहं पुण असमत्थोत्तिकाउं इमं गाहासुत्तं भणामि 'कत्तो मे वण्णे' गाहा, पुव्वद्धं गयं, संखेवेण पुण अहं जहा आभिणिबोहियणाणं अट्ठावीसपगडिभेदं परूवितं तहा सुयणाणे यावि चोद्दसविहं णिक्खेवं वण्णेहामित्ति । तंजहा- ४ & अक्खर०१९॥ अक्खरसुतं सण्णिसुतं सम्मसुतं सादिसुयं सपज्जवासयं गमितं अंगपविटुं, एते सत्त भेदा सह पडिवक्खेहिं मेलिया चोद्दस भवति, तत्थ पढमं दारं अक्खरसुतंति, एत्थ क्खरसद्दो संचलणे वट्टइ, अकारो पडिसेहे, जम्हा णो क्खरति अओ अक्खरं, ण क्खरति णाम सव्वविसुद्धणेगमणयादेसेण ण कयाइवि जीवेण सह विजुज्जत्ति वुत्तं भवति, ये पुण अत्था अक्खरेहिं अहिलप्पंति ते क्खरा अक्खरा य भणति, तत्थ अमुत्तदव्वाणि धम्मत्थिकायादीणि अक्खराणि, सासयाणित्ति वुत्तं भवति, तेसिपि परिपच्च इतो असासयभावो भवति चेव, जहा आगासस्स पडागाससंजुत्तस्स पडागासत्तेण विगमो घडाकासत्तेण उप्पाओ, आगासत्तेतणावाहिती चव, जीवपोग्गलावि दव्वट्ठयाए अक्खरा, पज्जवट्ठयाए पुण क्खरा, कहं , जहा जीवस्स मणुस्सत्तादिणा उप्पाओ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy