________________
Bणत्थि, जति अत्थि एक्को वा दो वा तिण्णि वा, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागो, पुष्वपडिवण्णए पडुच्च जहण्णपए मतांतरेण आवश्यक पद असंखेज्जा उक्कोसपएवि असंखेज्जा, जहण्णपयाओ उक्कोसे विसेसाधिका २ खत्तंति, लोयस्स कि संखेज्जइभागे होज्जा जाव
सत्पदाचूर्णी सव्वलोए?, णो संखेज्जतिभागे होज्जा, नो संखेज्जेसु णो असंखेज्जेसु णो सव्वलोए ३। फुसणावि एमेव ४। कालतो एगजीवं पडुच्च
दीनि ज्ञानानि
लद्धी जहण्णणं अंतोमुहुत्तं, उक्कोसेण छावहिसागरोवमाई पुवकोडिपुहुत्तहियाणि, णाणाजीवे पडुच्च सव्वद्धं ५। सेस तहेव । ॥२४॥ तं च आभिणिबोहियणाणं समासओ चउविहं पण्णतं, तंजहा-दव्वओ खेत्तओ कालओ भावओ, दव्वतो णं आभिणिबोहिय-10
माणाणी आदेसोणं सव्वदव्वाई जाणति, ण पासति, खेत्ततो णं आदेसेणं सव्वखत्तं जाणति, ण पासति, कालतो णं आएसेणं सव्वकालं
जाणति, ण पासति, भावओ आएसेणं सव्वभावे जाणति, न पासति ॥ इयाणिं एतस्स आभिणिबोहियणाणस्स पगाडिभेदपयहै रिसणत्थं इमं गाहापुव्वद्धं भण्णति, तंजहा8 आभिणिबोहिय नाणे, अट्ठावीसं भवति पगडीओ ॥ १६ अ॥ ता य इमा, तं०- छव्विहो अत्थोग्गहो सोईल दियाई, तंमि छव्विहा चेव सोईदियाई ईहा पक्खित्ता, तासि मज्झे सोइंदियाई छव्विहो अवाओ पक्खित्तो, तासु छव्विहा धारणा
तहेव पक्खित्ता, तासु सोइंदियघाणिदियजिब्भिीदयफासिंदियवंजणोग्गहो चउब्विहो पक्खित्तो, जाया पगडी अट्ठावीसंति ॥ ४ एवमेते आभिणिबोहियणाणं अट्ठावीसति, पगतिभेदं गयं ॥ इयाणि सुतणाणस्स पगडिभेयपदरिसणत्थं इमं गाहापच्छद्धं भण्णतिला सुतणाणे पगडीओ वित्थरओ यावि वोच्छामि ॥१६ व ॥ जातो सुयणाणे पगडीओ भवंति तातो वित्थरओ सवण्णेहामि, अविसद्दो संभावणे, किं संभाषयति?, दुविधो वक्खाणधम्मो, तंजहा-संखेवओ वित्थरतो य, तत्थ संखेवओ भणिहामि,
2256*******
वन