________________
श्री
आवश्यक चूर्णी
S
ज्ञानानि
॥२३॥
अप्पबहुत्ति दारं, एतेसि णे मैत ! जीवाण आभिणियोहियणाणीणं णोआमिणिबहियणाणीणं कयरे कयरेहितो अप्पा वा IN मागादीनि बहुया वा ?, सव्वत्थोवा आमिणिबोहियणाणी, णोआभिणिवोहियणाणी अणंतगुणा । अप्पाबहुयत्ति दारं गतं ९॥
सत्पदादौ अण्णे एवं भणंति-किं सम्मद्दिडी पडिबज्जति मिच्छादिडी० सम्मामिच्छादिही?, एत्य दोणया-णिच्छइए य वावहारिए य, तत्थ
अन्यमतं | वावहारियस्स मिच्छद्दिट्ठी पडिवज्जति, मेच्छतियस्स सम्मदिछी पडिवज्जति, सम्मामिच्छो ण एकवि, किं णाणी परिषज्जइ | उआहु अण्णाणी', एत्थवि एमेव । किं चक्खुदंसणी पडिव०१, केवलदंसणवज्जे पुव्वपडिवण्णणो वा पडिवज्जमाणओ वा।
किं संजओ प० असंजओ वा प० संजयासंजतो वा', 'णत्थि चरितं.' गाहा । किं सागरोवउत्चे प० अणागारोवउत्ते पडिवज्जई, | सागारोवउत्ते पडि०, णो अंणागारोवउत्ते, जमि पडिवण्णो सो सागारोवउत्तो, सेसेसु सागारोवओगेसु य अणागारोवओगेसु य पुव्वपडिवण्णओ। किं आहारओ प० अणाहारओ प० ?, आहारओ प०, नो अणा०प०, दोवि पुण पुव्वपडिवण्णगा होज्जा। किं मासतो प० अभासतो प०१, जस्स भासालद्धी अस्थि सो भासंतोऽवि अभासतोऽवि, जस्स णत्थि सो ण पडिव० । | किं परित्तो प० अपरित्तो पं०१, दुविधोवि परित्तो प०, अपरित्तो ण पडि०, पुष्वपडि० । नोपरित्तोनोअपरित्तो ण |प०, ण पुर्वपडि. । पज्जत्तओ परिवज्जइति २, अपज्जे पुव्वप० होज्जा । बायरो प०,२। सुहुमो ण प०, ण पुष्व० । सण्णी |पडि० २, असण्णी पुबंध | मवसिद्धिओ पडि० २, णो अभवसिद्धिओ। चरिमो पडिवज्जति अचरिमो प०, पुष्वपडिवण्णगं| Bाच पडिवज्जमाणगं च पडुच्चचरिमो, अचरिमो ण । सत्तं संतपदपरूवणा १।
दव्वपमाणं आभिणिमोहिषणाणपडिवण्णगा जीवा दव्यपमाणेण केवइया होज्जा', पडिज्जमाणए सिय अस्थि सिय
8
॥२३॥
SAMS