________________
श्री
का
चूर्णी
ज्ञानानि
पणत्ति दारं, आमिणिपोहियणाणपडिवण्णगा जीवा लोगस्स किं संखेज्जतिभागं फुसंति ? तहेव उच्चारणा, एक जीवं|मतिज्ञान आवश्यकपडच्च संखेज्जतिभाग वा फुसंति असंखज्जतिभागं वा संखेज्जे वा भागे, णो असंखज्जे भागे फुसति, णो सबलोग फुसति,
क्षेत्रादीनि एमेव पूरणवि जीवा माणियव्वा ४ ॥
द्वारााण ता कात्ति दारं, आमिणिबोहियणाणी जीवा लद्धिं पडुच्च केवतियं कालं होज्जा, एग जीव पहुच्च जहण्णेण अंतोमुहुई ॥२२॥
कोण छाबद्रि सागरोवमाई सातिरेगाई, कहं , जो आमिणिबोहितं लणं तक्खणा चेव ततो परिपडति केव(का)लं वा करेज्जा तस्स आभिणिोहियलद्धी अंतोमुहुत्तं संभवति, जो पुर्ण अणुत्तरविमाणेसु दो वारा उववज्जति उकोसठितितो तस्स छापट्टि सागरोवमा सातिरेगा, सातिरेगं तु जे मणुस्संभवे आउयं देसूणा वा पुचकोडी अप्पयरं वा कालं, णाणाजीचे पडुच्च सब्बडा । उवओगं पडच्च एकजीवस्स जहण्णेणवि उक्कोसेणऽवि अंतोमुहुर्स, णाणाजीवे पडुच्च जहण्णेणऽवि उकोसेणवि अंतोमुहुत्तं ५॥
रेत्ति दारं-आभिणिबोहियणाणस्स णं भंते ! केवइयं कालं अंतरं होति !, अंतरं णाम जो आभिणियोहियणाणी भवित्ता पणोवि कालंतरण आमिणिबोहियणाणी चेव भवति, एत्थ एग जीवं पडुच्च जहण्णेणं अंतोमुहु, उकोसणं अवद्धं पोग्गलपरियट्ट | देसूर्ण, णाणाजीवे पडच्च णस्थि अतरं ६॥ ' "भागेत्ति दारं, आभिणिबोहियणाणी णं मैते ! जीवा सेसजीवाणं कतिभागे होज्जा !, गोयमा ! अणन्तभागे ७॥
॥२२॥ भावेत्ति, आभिणिबोहियणाणी मते ! जीवे ओदइयओवसमियादीणं पंचण्हं भावार्ण कतरंमि भावे होज्जा ,खओवसमिए । 13 होज्जा ८॥
ASEXSEKASSOChits
SAGAR