________________
आवश्यक
चूर्णी ज्ञानानि
॥२१॥
सण्णित्ति, कि सण्णी पडिवज्जति असण्णी वा?, सण्णी पडिवज्जति, णो असण्णी, सो य सण्णी पडिवज्जमाणओ वा पुवप- &ा सत्पदे Pाडिवण्णओ वा होज्जा, असण्णी पुण पुव्वपडिवण्णओ होज्जा, णो पडिवज्जमाणओ १८॥
सक्ष्मादीनि भवसिद्धिएत्ति, किं भवसिद्धिओ पडिवज्जति अभवसिद्धिओ वा पडिवज्जति !, भवसिद्धिओ, णो अभवसिद्धिओ, सो भवसि-1 द्वाराणि दिओ दुविहोवि होज्जा १९॥ | चरिमेत्ति, किं चरिमे पडिवज्जति अचरिमे वा!, चरिमे पडिवज्जति, णो अचरिमे, से य चरिमे पडिवज्जमाणए वा होज्जा,
प्रमाणं च पुवपडिवण्णए वा होज्जा २० ॥१॥
गतं संतपदपरूवणत्तिदारं, इयाणि दवपमाणंति दारं, तंजहा-आभिणियोहियणाणपडिवण्णगा जीवा दन्वपमाणेण केवइआ ?, पडिवज्जमाणए पडुच्च सिय अस्थि सिय नत्थि, जति अत्थि जहण्णेण एको वा दो वा तिण्णि वा, उक्कोसेणं पलिओ-13 | वमस्स असंखज्जतिभागे जावतिया वालग्गा, पुव्वपडिवण्णए पडुच्च जहण्णपदे असंखेज्जा उक्कोसपदेवि असंखज्जा, जहण्णपयातो उक्कोसपदे विससाहिया २॥
खेत्तत्ति दारं, आभिणिबोहियपडिवण्णया जीवा लोगस्स कतिभागे होज्जा ?, किं संखेजतिभागे असंखेज्जतिभागे संखेज्जेसु भागेसु असंखिज्जेसु भागेसु सव्वलोए वा होज्जा ?, असंखेज्जइभागे वा होज्जा, सेसपडिसेहो, थूरगणणाए विसयं पडुच्च है।
लोगस्स चोद्दसखंडीकतस्स सत्तसु चोद्दसभागेसु होज्जा, विसओणाम विसओति वा संभवोत्ति वा उववत्तित्ति वा एगट्ठा, पडुच्च द नाम पहच्चत्ति वा पप्पत्ति वा अहिकिच्चत्ति वा एगट्ठा ३ ॥
CAN