________________
चूणों
ज्ञानानि
8 जतिणो अणागारोवउत्तो, जम्मि समए पडिवण्णो आभिणिबोहियणाणं तमि समए सो जीवो सागारोवउत्तो लब्भात, पुव-31 आवश्यक पडिवण्णओवि सागारोवउत्तो हुज्जा, अणागारोवउत्तो पुव्वपडिवण्णओ होज्जा, णो पडिवज्जमाणतो १२ ॥
उपयोगा
| दीनिआहारेत्ति, आभिणि० किं आहारतो पडिवज्जति अणाहारतो वा ?, आहारतो पडिवज्जति, णो अणाहारतो, जति आहा- द्वाराणि
रतो तो किं पुव्वपडिवण्णओ पडिवज्जमाणो वा होज्जा ?, दोऽवि होज्जा, अणाहारओ पुण पुव्वपडिवण्णओ होज्जा, णो पडिव-131 ॥२०॥ ज्जमाणओ १३ ॥
भासत्ति, किं भासतो पडिवज्जति अभासतो वा ?, जस्स भासालद्धी अत्थि सो भासंतोऽवि अभासंतोऽवि पडिवज्जति, जस्स पत्थि सो ण चेव पडिवज्जति १४ ॥ .
परित्तत्ति, किं परित्तो पडिवज्जति अपरित्तो घा?, परित्तो पुव्वपडिवण्णतो वा पडिवज्जमाणओ वा होज्जा, अपरित्तो दुबिहो कायापरिचो संसारापरित्तो य, एस दुविहोवि ण वा पुवपडिवण्णओ ण वा पडिवज्जमाणतो १५॥
पज्जत्तचि, किं पज्जचतो पडिवज्जति अपज्जत्ततो वार, पम्जत्ततो, पुष्वपीडवण्णओ पडिक्जमाणो वा होज्जा, अपज्जतितो पुव्वपडिवण्णओ होज्जा, णो पडिवन्जमाणतो १६ ॥
॥२०॥ सुहुमेत्ति, किं सुहुमो पडिवज्जति बायरो वा', बायरो पडिवज्जति, णो सुहुमो, सो य बायरो पुवपडिवण्णओ पडिवज्जमाजाणओ वा होज्जा १७॥
CARE
SANSARKESERECENSAR
पा
१
॥