SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ / देवत्तादिणा विगमो, जीवत्तेण अवद्विती चव, तहा अजीवदव्वस्सवि दुपदेसितादित्तेण उप्पाओ परमाणुमादित्तेण विगमो पोग्गल-15 संज्ञाक्षरं आवश्यक तेण अवद्वितीचव । जो अविणासीभावो तस्स निच्छयतो अक्खरंति सन्ना। व्यंजनाक्षरं चूर्णी म तं पुण अक्खरं तिविहं, तंजहा- सनक्खरं वंजनक्खरं लद्धिअक्खरं च, से किं तं सन्नक्खरं ?, जा अक्खरस्स संठाणागिती, श्रुतज्ञाने ४.जहा वट्टो ठकारो वज्जागिती वकारो, एवमादि सण्णक्खरं भण्णति । ॥२६॥ वंजणक्खरं णाम जो अक्खरस्स अहिलावो, जेण य अत्था णिव्वंजीयंति, णिव्यंजीयंति णाम विभाविज्जति फुडीकज्जंतीत्यर्थः, जहा अंधकारे वट्टमाणो घडो पदीवेण णिव्वं जिज्जति, एवं जम्हा अभिहाणेण उच्चारिएण अत्था णिव्वंजीयंति अतो वंजणक्खर भण्णति, ते य एवं णिव्वंजीयंति जहा गोणित्ति भणिए तीए चेव ककुहणंगुलविसाणाइगुणजुत्ताए संपच्चओ भवति, |ण पुण आसहात्थमाईसुत्ति । तं च वंजणक्खरं दुविहं-जहत्थाणिययं अजहत्थणिययं च, तत्थ जहत्थणियतं जहा दहतीति दहणो तवतीति तवणो एवमाइ, अजहत्थणियतं णाम जहा अमाइवाहगो माइवाहगो, णो पलं असईति पलासो एवमादी १ तहा वंजणक्खरं अणेणवि पगारण दुविहं भवति, तंजहा- एगपरिरयं च अणेगपरिरयं च, एगपडिरयंति वा एगपज्जायंति वा एगणाम-IC भेदति वा एगट्ठा, तंजहा-कस्सइ दव्वस्स एगं चेव नामं भवति, णो बितिय, अणेगपरिरयंति वा अणेगपज्जायंति वा अणेगणामलाभेदंति वा एगट्ठा, तं च जहा कस्सइ दव्वस्स अणेगाई णामाई भवंति, जहा.घडस्स 'घडकुडकुंभा' हत्थिणो 'हत्थिदंतिकुंजरा' एवमादी २। अहवा तं वंजणक्खरं दुविहं-एगक्खरं अणेगक्खरं, एगक्खरं जहा श्रीःही धीः स्त्रीः एवमादि, अणेगक्खरं जहा ॥२६॥ 'सहस्सक्खो ईसाणोत्ति एवमादि ३ । अहवा तं वंजणक्खरं दुविहं- सक्कयं पागयं च, सक्कयं जहा- आत्मा पुद्गलः एवमादि, POSTSCRACOCK ROACHES
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy