________________
श्री
आवश्यक
चूर्णां श्रुतज्ञाने
॥ २७ ॥
पागयं जहा आया पोग्गला एवमादि ४। तं च वंजणक्खरं देसिओ अणेगविहं भवति, जहा- जं खीरं लाडाणं तं चैव कुटुक्काणं पीलुं भण्णति, तं च अभिधेयातो भिन्नं अभिन्नं च, कहं ?, जम्हा मोदउत्ति भणिए णो वयणस्स पूरणं भवति, अतो णज्जति जहा भिन्नया, जम्हा पुण मोदउत्ति भणित तंमि चैव संपच्चता भवति, णो तव्वतिरित्तेसु घडादिसु, अतो अभिन्नया, से तं वंजणक्खरं । से किं तं लद्धिअक्खरं, लद्धिअक्खरं पंचविधं पण्णत्तं, तंजहा- सोइंदियलद्धिक्खरं जाव फासिंदियलद्धिक्खरं, से किं तं सोइंदियलाद्धअक्खरं १, २ जहा केणइ संखसद्दो सुतो, तओ तस्स तप्पच्चइया दोन्हं अक्खराणं लद्धी भवति, ताणि य अक्खराणि इमाणि, तंजहा संखोत्ति, से तं सोइंदियलद्धिअक्खरं १ । से किं तं चक्खिदियलद्धि० १, चक्खिदियला० जहा केणइ उड्डकुंडलायतबट्टगीवो घडो दिट्ठो, ततो तस्स तप्पच्चइया दोन्हं अक्खराणं लद्धी भवति, ताणि य इमाणि, तं० घडोति, एवं गंधरसफासाणवि भाणियव्वं । किं च- एयस्स इंदियपच्चक्खस्स सोईदियमादिणो द्विअक्खरप्पमाणस्स य अणेगतिकी अक्खरलद्धी भवति, कहं ?, जम्हा पुव्यमदिट्ठमसुतं किंचि अत्थं दट्ठूण णो अक्खरलाभो भवति, जहा पण सफलं पारसिंगा दट्ठूणवि पणसमेतंति एताणि अक्खराणि णो उवलमंति, तहा पुव्वं सुतं दिट्ठे च किंचि अत्थं दण णो अक्खरलंभो भवति, कहं ?, जम्हा मंदष्पगासे खाणुं दद्दूण किं पुण एस पुरिसो उदाहु खाणुत्ति संसतो समुप्पज्जति जाव णो विभावयति पक्खिणिलयादीहिं कारहि ताव खाणुत्ति एतेसिं दोन्हं अक्खराणं णो लाभो भवति, तहा कस्सइ पुरिसस्स कोई पुरिसो णामं असरमाणो जाव ईहं पविट्ठो अच्छति ण तात्र संभरति जहा अमुगणामधेज्जोत्ति ताव तेसिं णामक्खराणं णो उवलद्धी भवति । तहा कस्सति पुण परोक्खेऽवि अत्थे सारिक्खं दण तव्विपक्खं वा दणं अक्खरलंभो भवति, तत्थ सारिक्खओ जहा कोइ पुरिसो अण्णस्स
लब्ध्यक्षरा
धिकारः
॥। २७ ॥