________________
श्री आवश्यक
चूर्णां श्रुतज्ञाने
॥ २८ ॥
कस्सई पुरिसस्स अणुसरिसो भवति, ततो तं दद्दूण अक्खरलंभो भवति, जहा- अहो इमो अमुगणामधेज्जस्स सरिसोत्तिः, तहा विपक्खतो, जहा अहिं दट्ठूण तव्विपक्खस्स णउलस्स णामक्खरोवलंभो भवति, कहं ?, जइ पुण इदाणिं एत्थ णउलो भवेज्जा ततो एवं अहिं खंडाखंर्डि करेज्जा, अहिस्स वा णउलो पडिसत्तुत्तिकाऊण कस्सति दयाजुत्तस्स अहिदरिसणाणुसमयमेव णउलक्खरे वलभो भवति, जहा - अहो एतेसिं अहिणउलाणं अणवराहेऽवि भवपच्चतितो वेराणुभवो बंधोत्ति २। एवं इंदिओवलद्धिं पडुच्च अक्खरलंभो जहा भवति जहा वा ण भवति तहा परूवितंति । एतेण य सोइंदियादिणा पंचविहेण लद्धिअक्खरगहणेण इंदियपच्चक्खप्पमाणं गहियं भवति । एगग्गहणे तज्जातियाण ग्रहणं भवतित्तिकाउं अणुमाणउवम्मआगमावि गहिता चैव भवंति, तत्थ अणुमाणमवि पडुच्च इमेण पगारेण अक्खरोवलंभो भवति, जहा कोई अत्थो पुब्बोवलद्धो, तम्मि अ काले अदिस्समाणो अणुमाणेण वेष्पति, एत्थ दितो, जहा- धूमं दट्ठूण अपंच्चक्खस्स अग्गिस्स अक्खरोवलंभो भवति, जहा एत्थ एस धूमो एत्थ अग्गणा भवितव्वं, तहा रतं णिद्धं च संझं दट्ठूण वरिसिउकामो अंतरिक्खोत्ति एतेसिं अक्खराणं उबलद्धी भवति, एवमादी अणुमाणिओ अक्खरोवलंभो भवतित्ति । तहा उवम्ममवि पडुच्च अक्खरोवलंभो भवतित्ति, कहं ?, जहा- जारिसो गौः तारिसो गवतोति । तहा आगममवि पडुच्च अक्खरोवलंभो भवति, तत्थ आगमो णाम अत्तवयणं, तंमि भव्वाभव्वदेवकुरुत्तरकुरादीणं भावाणं अक्खरोवलंभो भवति । एवमादि जो य एसो अक्खरोवलंभो इदाणिं चिंतितो एस पायेण सण्णीण जीवाण भवति, णो असण्णीणत्ति, कथं ?, असण्णिणो पंचेंदिया पासंतावि अत्थे घडपडादिणो णोऽभिजाणंति किमवि एयंति, तम्हा पायसो एसो | लद्धिअक्खरलंभो सण्णीणं भवति, णो असण्णीति । सेतं लद्धिअक्खरं, तस्स पुण एगमेगस्स अक्खरस्स दुविहा पज्जाया भवति,
स्वपूरपयोयाः
॥ २८ ॥