SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्री चूर्णी श्रुतज्ञाने ॥२९॥ NCRECRec जहा- सपज्जाया असपज्जाया य, तत्थ सपज्जायत्ति वा अस्थिभावोत्ति वा विज्जमाणभावोत्ति वा एगट्ठा, असपज्जायत्ति वा रुलाया ४ दिपर्यायाः गणस्थिभावोत्ति वा अविज्जमाणभावोत्ति वा एगट्ठा, तत्थ जे ते सपज्जाया ते दुविहा, तंजहा-संबद्धा असंबद्धा य, जेवि ते | असपज्जाया तेऽवि दुविहा, तं०-संबद्धा असंबद्धा य, एत्थ णियरिसणं अकारो, अकारस्स जे सपज्जाया ते अत्थित्तेण संबद्धा, पत्थित्तेण असंबद्धा, ते चेव अकारपज्जाया अण्णेसिं अत्थित्तेण असंबद्धा णत्थित्तेणं संबद्धा, तहाजे असपज्जाया अकारस्स ते णत्थित्तेण संबद्धा, त्थित्तेण असंबध्धा ते चव अकारस्स असपज्जाया अन्नेसिं अत्थित्तेण संबद्धा, पत्थि० असं० एवं एतेण पगारेण सव्वत्थ सपज्जाया असपज्जाया संबद्धा असंबद्धा य चारेयव्वा । अक्खरग्गहणेण णाणस्स गहणं कतं, णाणं च णेयाओ अव्वतिरित्तं, कह?, जाव जाणियव्वा भावा ताव णाण, अतो एतेसिं णाणणेयाण परिमाणं इमं भण्णति, तंजहा-सव्वागासपदेसग्गं अणंतगुणितं पज्जवग्गं अक्खरं लब्भति, तत्थ सव्वसद्दो णिरवसेसिए अत्थे वट्टइ, आगासं पसिद्धं चव, तस्स जंपएसग्गं, अग्गंति वा परिमाणंति वा पमाणंति वा एगट्ठा, तेण चेव सव्वागासपदेसग्गेण अणंतगुणितं पज्जवग्गं अक्खर लब्भति, पज्जायाणं च एगमेगस्स आगासपदेसस्स जावइया / अगुरुलहुपज्जाया तेसिं संपिडियाणं जं अग्गं एतं परिमाणं अक्खरस्सत्ति, णाणपमाणंति वुत्तं भवति । इयाणिं एतेसिं अगुरुलहुदव्वाणं परूवणा भण्णति, गुरुलहुदव्वाणि य पडुच्च अगुरुलहू भवंति अतो पुचि तेसिं परूवणं काहामो, पच्छा अगुरुलहुदव्वाणंति, णिच्छयणयस्स णत्थि सव्वगुरुंदव्वं, णावि सव्वलहुं, ववहारणयादेसेण पुण बायरखंधेसु सव्वेसु दोऽवि अत्थि, जहा सव्वगुरू कोडियसिला, सव्वलहु मूलगपत्तं तूलं वा, आह-केसु खधेसु बादरसन्ना लब्भतित्ति?, उच्यते, परमाणुतो आढत्तं जाव अणंतपदेसितो संधो एते सुहुमा खंधा भण्णति, अगुरुलहुपज्जाया य णिच्छयतो एतेसिं भवंति, जे णो गुरू णो I
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy