SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णां श्रुतज्ञाने ॥ ३० ॥ लहुगा ते अगुरुलहुपज्जाया भण्यंति, जे पुण सुहुमातो अणतपदेसितातो आरम्भ अनंताणंतपदेसिया खंधा तेसिं जे पज्जाया। ते गुरुया लहुया य मिच्छयतो पातव्वत्ति, जे य गुरुदव्वाणं गुरुलहुयपज्जाया जे य अगुरुलहू ते बुद्धीए पिंडेतुं तेण चैव रासिणा जाहे अनंते वारे गुणिया भवंति वाहे एगस्स अमुत्तदव्वस्स अगुरुलहुपज्जवेहिं समा न भावंति, एत्थ सीसो चोदेति एवं केवइएहिं मुत्तदव्वाणं पिंडियपज्जाहिंतो अमुत्तदव्वाणं अगुरुलहुयपज्जाया अनंतगुणा भवंति ?, आयरिओ आह- बहुयावि अनंतएण गुणेज्जमाणे णत्थि परिमाणंति, तम्हा एतेण कारणेण अमुत्तदव्वस्स अगुरुलहुपज्जाया अनंता भवंति, जावइया य अमुत्तदव्वस्त अगुरुलहुपज्जाया एवइयं प्रमाणं अक्खरस्सन्ति । एयस्स य अक्खरस्स सव्वजीवाणं अनंतभागोऽवि पिचुम्बाडियतो, कहं १, अणुचरोववाइयाणं देवाणं सव्वविसुद्धं सुतणाणं, तयणंतरं असंखज्जगुणपरिहीणं उवरियगेवेज्जगाणं, एवं च जाव पुढविकाइयाणं ताव असंखेज्जगुणपरिहीणा सेढी, जइ य तेसिं तंपि थोवगं आवरियं होतं ततो तेसिं अजीवभावतो होतो, वं च तैसि तं थोवगं णावरितं से अनंततमो भागो अक्खरस्स गातव्वोत्ति । एत्थ दितो रविपहा, जहा सुद्धवि मेहच्छष्णं गई बहावि रविणो पभा अस्थि चैव, एवं गाणावरणिज्जस्स कम्मस्स अणतेहिं अविभागपलिच्छेदेद्दि जतिवि एक्केक्को जीवपदेसो आवेदितो परिवेदितो भवति सहावि णाणभावो अस्थि चैव पुढविकाइयादीणति । अक्खरसुतं गतं, इयाणि अप्णक्खरसुतं भण्णति, तंजहा ऊससितं० ||२०|| उस्ससियादीणि सिंघितावसाणाणि कंठाणि, अणुस्सारं णाम पम्हुट्ठे अत्थे सतं वा संभरिते अण्णेण वा संभारिते जं अक्खरविरहितं सद्दकरणं तमणुस्सारं भण्णइ, छोलतं णाम सिंटी, आदिग्गहणेण य पुष्कसिविडिकारजट्टिमुट्ठिप्पहारसद्दादिणोऽवि भेदा गहिता भवंति से तं अणखरसुर्य २ । इयाणि सण्णिसुयं भण्णति, सण्णि पास जो संजापति, ईहापोहादि उद्घाटितोऽनन्त भागः संज्ञिश्रुतं ॥ ३० ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy