________________
श्री
आवश्यक
चूणों
श्रुतज्ञाने ॥३१॥
RAKARAE%ASAARE
गुणजुत्तोत्ति वुत्तं भवति, तस्स जं सुतं तं सण्णिसुर्य भण्णति, तं च तिविह, तंजहा-कालिओवएसेण हेतुवाओवदेसेष दिडिवा- संन्यसंजिओवएसेणंति, तत्थ कालिओवदेसो णाम जो सम्भावो कालणियमेण पढिज्जति सो कालिओ भण्णति, तस्स उवएसो कालिओव
श्रुतं । एसो, तेण जस्स अस्थि ईहा चूहा मग्गणा य गवेसणा सो कालिओवदेसेण सण्णी भण्णति, सो पुण सण्णी सई सोऊण तस्स अत्थं ईहितुकामो अणंतपदेसिए खंधे मणपाउग्गे अणंते कायजोगेण घेत्तुं मणयति, तत्तो तस्स सण्णिणो जहा चक्खुसामत्थजुत्तस्स पुरिसस्स पगाससंजुत्ते रूवे उवलद्धी भवति एवं तस्सवि सोइंदियादीहिं पंचहि मणेण य जुचस्स सई सोऊणं अत्थोवलद्धी भवति, से ते कालिओवदेसणं सण्णिसुतं भण्णति २ इयाणिं हेउगोवएसेणं भण्णति-तत्थ हेउगोवएसोत्ति वा कारणोवएसोत्ति वा पगरणोवएसोत्ति वा एगठा, सो य हेउगोवएसो गोविंदणिज्जुत्तिमादितो, तंमि भणितं-जस्स अहिसंधारणपुश्विगा करणसत्ती अस्थि सो सनी लन्भति, अभिसंधारणपुब्विया जाम मणसा पुव्वापरं संचिंतिऊण जा पवित्ती निवत्ती वा सा अभिसंधारणपुब्विगा करणसत्ती भण्णति, सा य जेसिं अत्थि ते जीवा जं सई सोऊण बुज्झति तं हेउगोवएसेण सण्यिसुर्य भण्णति २। इयाणित | दिहिवाइगोवदेसेणं सण्णिसुयं भण्णइ-तत्थ दिहिवाओ चोइस पुवाणि तस्स उवदेसो २ तेण जेहिं कम्मेहिं सण्णिमावो आवरितो | तेसिं केसिंचि खएण केसिंचि उवसमेणं सण्णिभावो लन्मति, सो य सण्णी जं सदं सुणेति सुणित्ता य पुव्वावरं बुज्झति तं दिहि|वाइओवदेसण सण्णिसुयं भण्णति, सेत्सं सचिसुतं ३।।
इयाणि कालियहेतुदिठिवाइओवदेसेण चेव असण्णिसुयं भण्णइ, तत्थ कालिओवएसेणं जम्हा जस्स णत्थि इर्दा व्हा मग्गणा | गवेसणा सो असन्त्री भवति, तस्स य सई सोऊण अव्वत्ता अत्थोवलद्धी भवति, कहं ?, जहा पित्तमुच्छिकतस्स मज्जाईहिं वा
ACHXHCASPAS CHERAS CAMAI*9