________________
श्री
करनCRE5%255
थ्या- . श्रुतानि
दव्वेहिं मत्तस्स ईसिं वा सइयस्स सदं सोऊण अव्वत्ता अत्थोवलद्धी भवति, जहा य से सद्दे विसओवलद्धी अव्वत्ता तहा रूवर्ग-13 संश्यसज्ञिआवश्यक धरसफासाणवि जा अत्थोवलद्धी सावि अव्वत्ता चेव भवति, सेतं कालिओवएसेण असन्निसुयं । इयाणि हेउगोव० जस्स णं ही चूणी
अभिसंधारणपुब्बिया करणसत्ती णत्थि से असन्नी भवति, सो य तीए तहाविहाए सत्तीए अभावेण जं सद्दादिअत्थं उवलभति श्रुतज्ञान
8 तं अव्वत्तं उवलभति, सेत्तं हेउगोवएसेणं असन्निसुयं । इयाणि दिडिवाइतोवएसेण असन्नीसुर्य भण्णति, तंजहा-अत्थि ते असण्णिणो | ॥३२॥ बेइंदियाई जेसिं असण्णिसुतावरणकम्मोदएण सोयव्वलद्धी चेव णत्थि, केसिंचि पुण असण्णिणं पंचेंदियाणं सोइंदियावरणस्स
कम्मस्स खओवसमेण असण्णिसुयलद्धी भवति, तेसिंपि जा सद्दादिसु अत्थेसु उवलभियन्वएसु लद्धी साऽवि अब्बत्ता चेव, सेतं दिट्ठिवाइगोवदेसेणं असण्णिसुयं भण्णति । एयं च असण्णिसुतं असण्णिपंचिंदियं पडुच्च एव भणियं, एगिदियबेइंदियतेइंदिय-IXI चउरिंदियाण य मइसुयाणि अण्णोऽण्णाणुगयाणित्तिकाउं तेसिपि तिविहणवि कालिगहेउगदिद्विवादिओवदेसण असण्णिसुयं अत्थि
चेव, एत्थ सीसो आह- एतेसिं पुण सण्णिसुयअसण्णिसुयाणं तुल्लेवि जीवभावत्ते को पतिविसेसो ?, आयरिओ आह- जहा लातुल्ले लोहभावे जा तिण्हया चक्करयणस्स, तओ बहुगुणपरिहीणा पिंडलोहसत्थस्स, तओ परिहीणतरा अपिंडलोहसत्थस्स, एवं जा
सण्णीणं इंदिओवलद्धी सा बहुगुणपरिहीणा असन्निपंचिंदियाणं, ततो बहुगुणपरिहीणा जहाणुक्कमेण चतुरिंदियतेइंदियबेइंदिय181 एगेंदियाणंति । सेतं असण्णिसुतं ।
॥३२॥ अण्णे पुण सामण्णेण जस्स णं ईहापोहमग्गणगवेसणा अस्थि से सण्णी लब्भइ, जस्स णत्थि से असण्णी, से तं कालिओव-161 एसेणं, जस्स णं अभिसंधारणपुब्बिका करणसत्ती से सण्णी लन्भइ, जस्स णत्थि सो असण्णी, से तं हेतु०, सण्णिसुयस्स खओवसमेण
ॐॐॐ
15