________________
श्री
चूर्णी
सण्णी, असण्णिसुयस्स खओवसमेण असण्णी, सेतं दिहिवाईओवदेसेणं, सेत साणिसुतं, सेतं असण्णिसुतं ।।
साधनादिआवश्यक
इदाणिं सम्मसुतं, जं इमं अरहंतेहिं भगवंतेहिं आयाराइ दुवालसंग गणिपिडगं परूवितं एतं सम्मदिद्विपरिग्गहितं सम्मसुतं सपयेव मिच्छदिद्विपरिग्गहियं पुण मिच्छसुयं भवइ, सेत सम्मसुतं ५। से किं तं मिच्छसुतं?, मिच्छसुयं जं इमं अन्नाणिएहिं मिच्छदिट्ठीहिं
सितापर्यवश्रुतज्ञाने सच्छन्दपरिकप्पियं, तंजहा-भारहं रामायणं एवमादि मिच्छदिट्ठीपरिग्गहियं मिच्छसुयं भण्णाति, एयंचव सम्मदिट्ठीपरिग्गहियं सम्मसुतं
सितानि भण्णति, से मिच्छसुयं ६ । इयाणि सादियं अणादीयं सपज्जवसियं अपज्जवसिय च एत्ते चत्तारिवि दारा समगं चेव भण्णन्ति, ॥३३॥
| तंजहा-इच्चेयं दुवालसंगं गणिपिडगं वोच्छित्तिणयट्ठयाए सादीयं सपज्जवसितं, अवोच्छितिणयट्ठयाए अणाईयं अपज्जवसियं, अभवसि|द्धियस्स सुतं अणादीयं अपज्जवसिय, भवासिद्धियस्स सुयं अणाइयं सपज्जवसियति । अण्णे तं समासओ चउन्विहं, तंजहा-दव्वओ | खेचओ कालओ भावतो, दब्बतो एगं पुरिसं पडुच्च साईयं सपज्जवसितं, कह?, जम्हा पंचहि ठाणेहिं सुतं सिक्खिज्जा० (जहानंदीए,४ | एग) पुरिसं पडुच्च सुयणाणं सादीयं सपज्जवासयं भवति, आह-तुब्भेहिं भाणयं, जहा-देवलोगं गयस्स सुयणाणं परिवडइ, तो
कहं इमो आलावगो एवं पढिज्जति?, जहा 'इहभविए भंते! णाणे पारभविए नाणे तदुभयभविए नाणे?, गोयमा इहभविएवि नाणे द परभविएऽवि णाणे तदुभयभविएऽवि णाणि'त्ति, उच्यते, एगणयादेसेण एस आलावगो एवं पढिज्जति, कहं परभवियं तदुभयभवियं
(वा)गाणं णियमा भवति?, ण पुण जोणाणमहिज्जते तस्स सव्वस्स चेव एवं भवति, कम्हा?, जम्हा चोद्दसपुब्बी देवलोगं गओ णियमा ॥३३॥ पतं सव्वं सुयण्णाणं णिरवसेस ण संभरति, जो पुण एगंगवा जाव भिण्णदसपुच्ची सो सव्वं णिरवसेसं संभरेज्ज वा ण वा, तम्हा 3 द सिद्धं इहभविए णाणे परभविए णाणे तदुभयभावए णाणत्ति । बहवे पुण पुरिसे पडुच्च अणादीयं अपज्जवासयं, संताणधम्मेण |