SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चूर्णी श्रुतज्ञाने श्री भवतित्ति, खेत्तओ पंच भरहाई पंच एरवयाई पड्डुच्च साईयं सपज्जवसियं, पंच विदेहाई पडुच्च अणादीयं अपज्जवसित, कालोत्ति साधादीनि आवश्यकाल छव्विहं उस्सप्पिणि छव्विहं ओसप्पिणि पडुच्च सादीयं सपज्जवसितं, पोउस्सप्पिणिअवसप्पिणिं पडच्च अणादीयं अपज्जवसितं, गमिकागभावओ पण्णवर्ग पहच्च पण्णवणिज्जा य भाषा पडुच्च सादीयं सपज्जवसितं, कहं', जओ उवउत्तो पण्णवेति अणुवउत्तो पण्ण मिकांगानं HC गानि 131वेति, तहा उदत्तेण सरेण पण्णवेतुं अणुदत्तेण पण्णवेति, तहा आयरेण पण्णयतुं अणादरेण पण्णवोत, तहा निच्चलो पण्णवेउं आउंटण॥३४॥ लिपसारणादीणि कुव्वंतो पण्णवेति, एवमादिसु कारणेसु पण्णवर्ग पहुच्च भावओ सादीयं सपज्जवसिय सुयणाणं भवति । इयाणिं पण्णवणिज्जा भावा पड्डुच्च जहा तहा भण्णति-गतिपरिणयं हव्वं पण्णवितुं ठाणपरिणयं पण्णवति, अतो सादीतं सपज्जवसितं भवति, 18 तथा दुपएसितं खंधभेदं पण्णवेऊण तिषएसियं पण्णवेति, एवमादिभेदं पडच्च सादीयं सपज्जवसिय, तहा दो परमाणू संहता दुपदे सितो गंधपरिक वण्ण० खंधो भवति, एवं पण्णवेतुं तिपदेसितं एवमादि संघायं पडुच्च सादीसपज्जवसिय, तहा दब्वाणं वण्णपरिणाम पण्णवेऊण एवमादी पण्णवणिज्जा भावा पडुच्च सादिसपज्जवसिय । जम्हा खओवसमिते भावे णिच्च वट्टइ सुयणाणं, बद्धा य | अत्था जम्हा दब्बड्डयाए णिच्चा अतो सुयणाणं. भावतो अणादीयं अपज्जवसियं च भवति । गताणि चत्तारिवि दाराणि७-८-९-१० इयाणि गमिय अगमियं च दोऽवि द्वारा समं भण्णंति, तत्थ गामयं णाम जं भंगजुत्तं गणितगमियं वा, जं वा कारणवसेण का सरिसगमं भवति, तत्थ भंगगमियं एगद्गतिगचउभंगमादी, गणियगमितं णाम जहा एक्कजीवाधणुपट्ठकरणेण अण्णाणिवि जीवाधणुपड्डाण गणिज्जंति, सरिसगमं णाम जहा- कोहस्स उदयनिरोहो कायब्बो उदयपत्तस्स विफलीकरणं कापव्वंति तहा माणमायालोभाणवि, एवमादि ११ | अगमित विवरीयं १२। R
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy