SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्री चूर्णी श्रुतस्य विषयः ____ इयाणिं अंगपविट्ठ बाहिरं च दोणिऽवि भण्णति, अंगपविट्ठ आयारो जाव दिडिवाओ, अणंगपविट्ठ आवस्सगं तव्यतिरित्तं भूतवादेआवश्यक च, आवस्सगं सामादियमादी पच्चक्खाणपज्जवसाणं, वतिरित्तं कालियं उक्कालियं च, तत्थ उक्कालियं अणेगविहं, संजहा- दस- योग्याः वेयालियं काप्पियाकप्पियं एवमादि, कालियंपि अणेगविहं, तंजहा-उत्तरज्झयणाणि एवमादि१३-१४ ।। एत्थ सीसो आह जहा दिहिवाए श्रुतज्ञाने सव्वं चेव वयोगतमत्थि तओ तस्स चेव एगस्स परूवणं जुज्जति, आयरिओ आह- जतिवि एवं तहावि दुम्मेहअप्पाउयइत्थिया दीणि य कारणाणि पप्प सेसस्स परूवणा कीरतित्ति, तत्थ बहवे दुम्मेधा असत्ता दिडिवायं अहिज्जिङ अप्पाउयाण य आउयं ण ॥३५॥ दिपहुप्पति, इत्थियाओ पुण पाएण तुच्छाओ गारवबहुलाओ चलिंदियाओ दुम्बलधिईओ, अतो एयासिं जे अतिसेसज्झयणा अरुणोववायणिसीहमाइणो दिडिवातो य ते ण दिज्जंति, तत्थ तुच्छा नाम पुब्बावरओ वक्खाणे असमत्था, गारवबहुला णाम181 गव्वमन्तीउत्ति, चलिंदियाओ णाम इंदियविसयणिग्गहे भूयावादं पप्प असमत्थाओ, दुम्बलधितीओ णाम चलचित्ताओ इति मातं सुखणाणलही उवजीविस्संति, अतो तेसिं अतिससज्झयणाणि वारिज्जतित्ति । गतं अंगवाहिर, सम्मत्तं च चोद्दसविधणिक्खेवं सुयणाणं ।। एतंपि संतपदपरूवणाईहिं दारेहिं अविसेसमणाणत्तं जहा आभिणिबोहियणाणं भणितं तहा भाणियव्वं । तं च समासओ चउविहं, तंजहा- दब्बओ खेत्तओ कालओ भावओ । दव्यओ णं सुयणाणी उवउत्तो सम्वदन्वाई जाणइ पासइ, एवं खेत्तओ सव्वखेत्तं जाणति पासति, एवं कालभावावि भाणियब्वा । केति पुण पढंति- दबओ खेत्तओ कालओ भावओ, दबओ ण सुयणाणी जाणति न पासति, एत्थ सीसो आह-सुटु जे एवं पढ़ति, आयरिओ आह-कह?, सीसो आह-जं पच्चक्खग्गहणं ण एति सुयणा|णसंसिया अच्था । तम्हा दंसणसद्दो ण होति सकलेवि सुयणाणे ॥१॥ आयरिओ आह-जे जाणति पासतित्ति एवं पढ़ति ते इमं SECSCREENER%2525 RECTORRENESCRECRe%
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy