SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण श्रुतज्ञाने ॥ ३६ ॥ % कारणं पडुच, जम्हा सुवणाणी दीवसमुद्दाणं देवकुरूत्तरकुरादणिं च भावाणं संठाणादििण जाणतो पासंतो इव आलिहिऊणं दरिसेति अतो जाणति पासतिचि एस आलावगो न विरुज्झइ || इयाणि इमस्स सुतणाणस्स इमो गहणोवाओ भण्णतिआगमसत्थग्गहणं० ॥ २१ ॥ आह- आगमग्गहणेण चैव सत्थरगहणं गतं, किं पिहुग्गहणं, उच्यते, णज्जंति अत्था जेण सो आगमी, ते य पंचविणऽवि णज्जंति, अतो सुयणाणवज्जाणं चउण्हं निवारणत्थं सत्थग्गहणं कीरति, अहवा सुयणाणस्स चैव पज्जाय वेदपदरिसणत्थं सत्थग्गहणं, तस्स आगमसत्थस्स जं गहणं भवति तं अट्ठहिं बुद्धिगुणेहिं जुत्तस्स सीसस्स भवति ण पुण एतद्विरहियस्स, एवं तित्थयरेहिं दिट्ठेति । आह- कस्सेसो आदेसो जहा एतं एवं १, आयरिओ आह- तं पुव्वविसारया धीरा. विराइगुणजुत्ता आयरिया एतेण पगारेण सुतणाणस्स लंभ बेतित्ति । ते अट्ठ बुद्धिगुणा इमे -- सुस्सुसति पडिपुच्छति० ||२२|| सुस्सूसति णाम सोतुमिच्छति, आयरियस्स विणयं पउंजति, विणओववेयस्त्र आयरिओ सर्विसेस सुयं उवदिसति, अतो सुस्सूसा सुग्रणाणग्गहणस्स उवग्गहे वट्टह, तहा पडिपुच्छारणोऽवि सुयणाणस्स उवग्गहे चैव व ंति । पडिपुच्छाणाम संकियस्स वीसरियस्स वा जा पुणो पुणो पुच्छणा, सुणेति णाम णिसामेति, गेण्हति अवधारयति, ईहति- मग्गति, सुचन्थपदं गवेंसतित्ति वृत्तं, अपोहए णाम एवमेतं ण अन्नहा इति निच्छित करेति, धारेति परियट्टणुप्पेहाहिं, ण णासेति, करेति सुचो देसे सम्ममायरतित्ति । एवमेतं, सुयणाणं सम्मतं, सम्मत्तं च दुविहमवि परोक्खं । इयाणिं तिप्पगार पच्चक्खं भण्णइ, तत्थ पढमं ताव ओहिणाणं भण्णति, तस् य पयडिभयपयरिणत्थं इमं गाहासुतं -- बुद्धिगुणाः ॥ ३६ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy