________________
1-
ये काई भवपञ्चायाणवि भवपञ्चएण चेव आगासगमाया असमत्थो वित्थरतो वष्णेति का पवियं तहा
वसमियाओ, तत्थ भव भवति, एवं देवणेरडवाणउति काउं इमं गाहासन्हा ओहि
श्री
[रावती 'मू तिमाथा सुत्तत्त्थो' गाथा च वःते संखाइयातो खलु० ॥ २५ ॥ तत्थ संखा गणणा तं संखं चतुर्दशविआवश्यक अतीयाओ २, (ओहारणे) खलुसहो, जहा निरुवियत्यो ओहिसदो मज्जायाए वट्टति, जओ मज्जायत्ति वा ओहित्ति वा मेरत्ति वा धोऽवधिः
चूर्णी एगट्ठा, सा य मज्जाया इमा-जाणि रूविदव्वाणि तेसु जम्हा ओहिणाणस्स विसओ, ण पुण अमुत्तदव्वेसु धम्मात्थिकायादिसु, श्रुतज्ञाने INणाणसदो परिपट्ठो, ओहिए णाण २, सव्वसद्दो निरवसेसिए अत्थे वट्टति, पगडीओत्ति वा पज्जायात्त वा भेदात्त वा एगट्ठा, एयाओ
|य काई भवपच्चइयाओ काओ य खाओवसमियाओ, तत्थ भवपच्चइयाओ देवाणं णेरइयाण य, कहं ?, जहा पक्खीणं विज्जादि॥३७॥
| सयादिकारणविरहियाणवि भवपच्चएण चेव आगासगमणलद्धी भवति, एवं देवणेरइयाणं भवपच्चइया ओहिणाणलद्धी भवति, | मणुस्सपंचेंदियतिरिक्खजोणियाणं पुण खओवसमिया ॥ एयाओ असमत्थो वित्थरतो वण्णेउंति काउं इमं गाहासुत्तं भण्णइ
कत्तो मे वण्णेउं० ॥ २६ ॥ गाहापुव्वद्धं गतं । किं पुण ?, संखेवेण जहा चोद्दसविहं सुयणाणं परूवियं तहा ओहिणाणमवि | | चोदसविहनिक्खेवं चेव भणिहामि, तप्पसंगेण य इड्डीपत्ते य भणिहामित्ति, ते य ओहिस्स चोद्दसऽवि भेदा इड्डीपत्ताणुओगो य इमाहिं दोहिं गाहाहिं संगहिता, तंजहा
ओही खेत्त परिमाणे॥२७॥ गाहा। णाण दंसणविन्भंगे॥२८॥ गाहा,तत्थ ओहित्ति पढमा पडिवत्ती,बीया खेत्तपरिमाणं, | तइया संठाणे, चउत्थी आणुगामिए, पंचमी अवविए, छट्ठी चले, सत्तमा तिव्वमंदे, अट्ठमा पडियाओप्पाया, णवमा णाणे, दसमा ॥३७॥ | दंसणे, एक्कारसमा विभंगे, बारसमा देसे, तेरसमा खेत्ते, चोद्दसमा गतीएत्ति । इड्विपत्ताणुओगे य तप्पसंगेण पण्णरसमा पडिवत्ती भवति, पडिवत्ती णाम भेदो पगारोत्ति बुत्तं । तत्थ पढमाए पडिवत्तीए परूवणत्थं इमं गाहासुतं
%A4%
A
CARE