SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 1 श्री चूणों ___णाम ठवणा०॥२९॥ गाहा, सत्तविहो ओहिस्स निक्खेवो भवति, तंजहा-णामोधी ठवणोही दब्बोहि खेत्तोधी कालोधी भवोधी अवधिक्षेत्रआवश्यक द भावोहित्ति । तत्थ णामठवणाओ जहा मंगलं, दव्योही दुविहो, आगमतो णोआगमतो य, आगमओ जाणए अणुवउत्ते, णो आगमओला द्वारे जाणगसरीराई तहेव, केवलं वतिरित्तो इमो जे दव्वे ओहिणा जाणति जे वा ओहिदिढे परूवेति जेसु वा दब्वेसु ठियस्स ओही उप्पज्जइ श्रुतज्ञाने जेसु वा ठियल्लओ ओहिं परूवेति से तं दव्वोधी, खेत्तोधी णाम मि खेत्तंमि ओगाढाण दव्वाणि जाणति जाणित्ता वा परूवेति, ॥३८॥ जमि वा काले ओही उप्पज्जइत्ति जैमि वा परूवेति, भवाही णाम जेसु णरयादिसु भवेसु ओही उप्पज्जति, उप्पनेण वा जावइयाणि भवाणि अप्पणो वा परस्स वा तीताणागताणि जाणति पासति परूवेति वा जम्मि वा भवे ठियो ओहिं परूवेति, भावोधी णाम २, आगमतो णोआगमतो, आगमतो तहेव, णोआगमतो ओहिणाणस्स उदइयादिणो भावे जाणमाणस्स परूवेमाणस्स य भवति । &ा अहवा ओहिणाणं चेव सामित्तेण असंबद्धं भावोधी भण्णति, ओहित्ति दारं गतं । | इदाणिं खेत्तपरिमाण, तत्थ ओहिस्स रूविदव्वेसु विसओ, ताणि य रूविदथ्वाणि खेत्तावबद्धवाणित्तिकाऊण खेत्तस्स परिमाणं भण्णति, तं चेह खेत्तपरिमाणं तिविहं-जहबयं उक्कोसयं मज्झिमंति, जेसिं च जीवाणं गुणपञ्चतितो ओधी ते पडुच्च एस जहMण्णओ उकोसओ य ओही इयागि भण्णति, तत्थं पुचि ताव जहण्णखेत्तस्स परूवणा इमा, तंजहा18 जावतिया तिसमयाहारगस्स०॥३०॥ गाहा, अस्थि इहं तिरियलोए सयंभूरमणो नाम सम्बवहिरओ समुद्दो, तमि जो मच्छो लाजोयणसाहस्सिओ सो मरिऊण णियए चेव सरीरकवल्ले सुहुमपणगत्तेण उववज्जिउकामो पढमसमए पुव्वावरायतं दीहं सेढिं साह- ॥३८॥ रिति, बितिए समए वित्थारं साहरति, तइए समए हेछुच्चत्तं साहरति, सा० चउत्थे समए अंगुलस्स असंखेज्जभागमेचीए ओगा
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy