________________
अवधे
*
आवश्यक
चूर्णी श्रुतज्ञाने ॥३९॥
35A5
*
*
हपाए अप्पणो देहकवल्ले सुहुमपणगजीवताए उववो, तस्स णं पढमवितियततियसमये आधारयस्स जावइए खेत्ते सा सरीरोगा
रुत्कृष्ट हणा एवइए खेत्ते रूचिदव्वाणि ओगाढाणि जहण्णेण भोहीनाणी जाणति पासति । जहण्णयं खेत्तपरिमाणयं गयं ।।
क्षेत्रं इदाणिं उक्कोसं भण्णति-सब्बबहुअगणिजीवा०॥३१॥जया पंचसु भरहेसु पंचसु एरवयएसु उत्तमकट्ठपत्ता मणुगा भवंति तदा सव्वबहुअमणिजीवा णायव्बा, जेण तत्थ लोगवाहुल्लयाए पयणादीणिवि चेव बहूणि भवति, आह- कया पुण अतीव उत्तमकट्ठपत्ता मणुया आसि ?, उच्यते, जया अजियसामी आसि तदा मिहुणधम्मभेदगुणेण चिरजीवियत्तणेण य बहुपुत्तणत्तुका मणुया जाया, अतो अजियसामिकाले उत्तमकट्ठपत्ता मणुया आसित्ति, एत्थ सीसो आह- ते सव्वे अग्गिजीवा बुद्धीए रासिं काऊण एक्कक्के आगासपदेसे एकेक अगणिजीवं ठवेऊण रुयगसंठियं खित्तं कीरइ, एवं ठविजंते सव्वदिसाग रुयगं पूरित्ता अलोए असंखेज्जाणि जोयणाणि सो रुयतो पविट्ठो, एवतियं खेचं उक्कोसे आहिणाणस्स विसओ भवतित्ति , आयरिओ आह- अतिथोवं एयं, अवि यअवसिद्धतदोसो य एत्थ, कहं , जेण एकमि आगासपदेस ण चेव जीवस्स अवगाहणा भवति, णियमा असंखेज्जेसु आगासपदेसेसु जीवो ओगाहतित्ति । एत्थ पुणोऽवि सीसो आह-जति एवं ततो ते अगणिजीवा सगाए असंखेज्जपदेसिआए ओगाहणाए रुयओ कीरउ सो पुणोवि य लोय पूरित्ता असंखेज्जाणि जोयणाणि अलोए पविट्ठो, एवइयं खेत्तं परमोही जाणइ पासइ ?, आयरिओ आह-जतिवि एत्थ अवसिद्धन्तो णत्थि तहावि अतत्थोवएसो भवति चव, तओ पुणोऽवि सीसो आह- तो खाई एग-14॥३९॥ पदेसितं पतरं रइज्जति उड्डअहदिसिवज्जं तं जहा पतरं लोगं पूरिता असंखेज्जाणि जोयणाणि अलोए पविटुं, एवतियं खेत्तं परमोही जाणइ पासइ, आयरिओ भणइ-एवमवि अतिथोवं, अवसिद्धृतो य पुन्बप्पगारेणेव, सीसो पुणो आह- तो ते अगणिजीवा सगाए २
%
*
*