________________
श्री
आवश्यक
चूर्णी श्रुतज्ञाने
1180 11
असंखज्जपदेसियाए ओगाहणाए पतरं कीरउ, तं च पतरं लोगं पूरिता जाव पविठ्ठे एवतियं जाव पासति ?, आयरिओ भणतिएवं अतिथोवं पुणो सीसो आह- तो खाइएगादसिं एगपदेसियाए सेढीए ते सव्वे अगणिजीवा एगमेगे आगासपदेसे एकेक अगणिजीवं ठावंतेर्हि सूई कीरउ जाव सव्वे गिट्टिया, सा य सूई लोग वोलेता असंखेज्जाई अलोए लोयप्पमाणमेत्ताई खंडाई विट्ठा, ततो बुद्धी उड्डअहतिरियासु सव्वासु दिसासु भमाडिया, एवतियं जाव पासति ?, भण्णति- तहावि अतिथोवं एयं, अवसिद्धंतो य तहेव, पुणोऽवि आह- तो ते सव्वेऽवि अगणिजीवा सगाए असंखेज्जपएसियाए ओगाहणाए एगदिसिं सूई कीरउ जाव | सव्वेऽवि ते अगणिजीवा णिट्ठिता, सा य सूई लोगं वोलेता असंखेज्जाई अलोए लोयप्पमाणमेत्ताई खंडाई पविट्ठा, ततो उड्डअहतिरियासु सव्वासु दिसासु भमाडिया, एवतितं खेत्तं परमोही जाणति पासति १, आयरिओ आह- आमं, एवतियं खेत्तं जाणति पासइ । सो य परमोही अंतोमुहुत्तं भवति, ततो परं केवलनाणं समुप्पज्जति, उक्कोसं ओहिखेत्त परिमाणं गतं । एतेसिं जहण्णुकोसाणं जं मज्झ तं मज्झिमं भणितं । तहावि सीसहियट्ठाए विभागं दरिसेति
अंगुलमावलियाणं० ||३२|| जो ओहिनाणी अंगुलस्स असंखेज्जभागमेत्तं रूविदव्वाबद्धं खेत्तस्स वित्थारं जाणति पासति दव्वतो जे तत्थ रूविदव्वा ते जाणति पासति, खेचं पुण अरूविं ण जाणति ण पासति, सौ कालओ आवलिआए असंखेज्जइभागे जावइया समया एवइयं कालं तीयं च अणागयं च जाणति पासति, भावतो जे तेसिं अंगुलस्स असंखेज्जइभागावद्वियाणं दव्वाणं कालगणीलगाइणो पज्जाया ते जाणति पासति १ । जो अंगुलस्स संखेज्जभागमेत्तं रूविदव्वावबद्धं खेत्तस्स वित्थारं जाणइ पासइ सो दव्वओ अंगुलस्स संखेज्जतिभागमेचे जावतिया रूविदव्वा ते जाणइ पासर, कालओ आवलियाएवि संखेज्जइभागे जावतिया
मध्यमा वधेः
क्षेत्रादयः
॥ ४० ॥