SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण श्रुतज्ञाने ॥ ४१ ॥ ७०१६ समया एवतियं कालं तीयं च अणागयं च जाणइ पास, भावतो तेसिं अंगुलस्स संखेज्जतिभागावडियाणं दव्वाणं कालगणीलगाइणो पज्जाते जाणति पासति २। एवं जो अंगुलं पासति वित्थरतो सो आवलियस्संतो भाणइ पासति, ३। जो अंगुलपुडुतं सो आवालयं पुष्णं जाणति पासति दव्वाणि, भावतो य तहेव । तत्थ पुहुत्तसद्दो दोसु आरद्धो जाव णव लब्भंतित्ति ४। मज्झिमओहिखेत्तपरिमाणे चैव वट्टमाणे इमोवि मज्झिमओ चेव ओही दट्ठव्वो- तंजा - हत्थंमि मुहुत्तंतो० ॥ ३३ ॥ जो हत्थवित्थरं खेत्तं पासति सो कालतो अंतोमुहुत्तं तहेव जाणति पासति, दव्वभावावि सन्वत्थ तहेव भाणियव्वा५ जो पुण गाउयं सो दिवसभंतरं ६ । जो जोयणं जा०पा० सो दिवसपुहुत्तं ७, जो पणवीसं जोयणाणि सो पक्खतो ८ । किं च- एयंमि चेव अहिगारे इमं गाहासुतं तं जहा - भरहंमि अद्धमासो० ॥ ३४ ॥ जो भरहप्पमाणमेतं रूविदव्वावबद्धं खेत्तस्स वित्थारं जाणति पासति तस्सवि दव्वभावा जहा हत्थुस्स, कालपरिमाणं पुण से संपुष्णं अद्धमासं तीतं च अणागयं च कालं जाणति पासति ९ । एवं जंबुद्दीवे साहितो मासो १०, माणुसखेत्ते वरिसं ११, जो इतो जाव रुयमवरो दीवो एयप्पमाणमित्तं जाव पासति कालपरिमाणं से वासपुहुत्तं जाव पासइ, १२ अण्णे वाससहस्सं भण्णंति । एवं एतेण पगारेण खेत्तदव्यकालभावाणं वुड्डीए भण्णमाणीए गंथबाहुल्लया भवतित्तिकाऊणं इमं गाहासुतमागतं - संखेज्जमि उ काले० ॥ ३५ ॥ एत्थ सीसो आह- भगवं ! जो ताक असंखेज्जं कालं तीयं च अणामयं च जाणति पासति सो असंखेज्जे दीवसमुद्दे पास, जे पुण संखेज्जा दीवसमुद्दा ते तस्स असंखेज्नकालदसिणों ण जुजंति, आयरियो आह-जो मध्यमावधेः क्षेत्रादयः ॥ ४१ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy