________________
चूणों
असंखेज्जकालदंसी संखेज्जजोयणवित्थडे दविसमुद्दे जाणति पासति सो कोई णियमा असंखेज्जे दीवसमुद्दे जाणति पासति, जो पुणकालादिआवश्यकता असंखेज्जकालदंसी असंखेज्जजोयणवित्थडे दीवसमुदे जाणति पासति सो कोती संखेज्जे दीवसमुद्दे जाणइ पासइ, कह', जहा
वृष्ध्यवृद्धी | सयंभुरमणे ठियस्स कस्सइ तिरियस्स असंखेज्जकालविसइओ ओही उप्पण्णो, ततो सो सयंभुरमणाइणो संखेज्जे दीवसमुद्दे जाणति श्रुतज्ञाने
पासति, तम्हा एतेण कारणण काले असंखेज्जे दीवसमुद्दा संखेज्जा असंखेज्जा वा भतियव्वत्ति ॥ इयाणि गुणपच्चइयस्स ओहि॥४२॥ लणाणस्स उप्पण्णस्स सुभपरिणामोदएण दव्वखेत्तकालभावाणं जहा बुड्डी भवति तहा भण्णति-तंजहा
_ काले चउण्ह वुड्डी० ॥ ३६॥ काले बड्वमाणे दव्वखेत्तकालभावा चउरोवि णियमा वटुंति, खेत्ते पुण वड्डमाणे दबभावा ४नियमा वढेति, कालो वड्डति वाण वा वड्डति, वुड्डीए य दवपज्जवाणं खेत्तकाला वटुंतित्ति, एत्थ पुण केई एवं चोएऊण एवं परिहरंति
जहा किल कोइ सीसो आह-भगवं ! कह खित्तवुड्डीए कालो वड्डति वा न वा वड्डति ?, दव्वभावाणं च वुड्डीए कहं खेत्तकाला वढंति वाण वा वड्र्युतित्ति ?, आयरिओ आह-जया कालो दवावबद्धातो खेत्ताओ अण्णो चेव संभाविज्जइ तदा तंमि खत्ते वड्डमाणे कालोण ४ वडति, जया पुण तस्स चेव दव्वावबद्धस्स खेत्तस्स परिणामो कालो संभाविजइ तया खेचे वड्डमाणे कालो णियमा वड्वति, णिच्छ
यनयस्स पुण ण चेव दव्वावबद्धातो खेत्तातो कालो अण्णो भवति, जच्चेव सा तस्स दबावबद्धस्स खेत्तस्स परिणती सो कालो भण्णति, एत्थ दिद्रुतो रवी, जहा तस्स रविणो गइपरिणयस्स जं पुवदिसादरिसणं सो पुव्योहकालो भण्णति, तस्सेव गतिपरिण
॥४२॥ | यस्स जं णहमज्झे दरिसणं सो मज्झण्हकालो भण्णति, तस्सेव गतिपरिणयस्स जं पच्चत्थिमेण गमणं सो अवरण्हकालो भन्नइ, | अतो निच्छयनयस्स दव्वपरिणामो चेव कालो भन्नति, दबपज्जवाणं च वुड्डीए खेत्तमवि दव्वावबद्धं वित्थारं पडुच्च चड्ढति चेव,
RASARAS