________________
श्री
चूणौ ।
निज्जुत्ता जे० ॥२-४ ॥ साधु अञ्चत्थं वा जुत्ता निज्जुत्ता जे अत्था मुत्ते ते अत्था जम्हा बद्धा तेण निज्जुत्ती भवति, 8 नियुक्तआवश्यकाल यदुक्तं-'सुत्तनिज्जुत्तअत्थनिज्जूहणं निजुत्ती, आह-जदि सुत्ते निज्जुचा अत्था तो किं पुणो एत्थ तेसि योजनं ?, भवति-तहविदा निरुक्तिः
य इच्छावेती विभासितुं सुत्तपरिवाडी, जदिवि सुत्ते निज्जुत्ता अत्था तहावि ते जाव ण विभासिता ताव ण णज्जंति, अतो | वातार सुत्तपरिवाडी-सुत्तपद्धती विविहं भासितु इच्छावेतित्ति । एत्थ दिळतो मंखो, तत्थ सव्वं मंखफलए लिहितं तहवि सो तेण नियुक्ती
दंडएण दाएति पढति विभासेति य, एवेत्थवि, सीसो आह-किमिदं सुत्तं जस्स पद्धती विभासितुमिच्छावेति?, कुतो किमिति कहं वा ॥९२॥ पवित्ती एयस्स इति ?, उच्यते-सुत्तं नाम सुत्तंति वा पवयणंति वा एगट्ठा, तं पुण तित्थगरभासियाई गणहरगहिताई सामाइयादि
अणुक्कमेण ववत्थावियाई, एयस्स पुण तित्थगरगणहरेहिंतो सासण हियट्ठा जीयमिति काउं एवं पवित्ती इति, भन्नति
तवनियमः ॥ रूपकमिदं, इत्थ तुंगं विउलखंधं । जहा कोती कप्परुक्खमारूढो सपरकमो भरेज्जा पुचि सुरभीण कुसुमाणं, तत्थ य हेट्ठा पुरिसा बहवे उद्धंमुहा पलोएंति, घेत्तण ततो कुसुमे मुयती अणुकंपणट्ठाए । जहा कोती वणसंडो घणकडच्छाओ तस्स बहुमज्झे महतिमहालयो महादुमो, तत्थ अतीव गवन्नादिगुणसंपन्ना कुसुमा, तत्थ पुण दुक्खं विलग्गिज्जति, एगो य
महापयत्तो सो तत्थ विलग्गो तेसिं पेच्छंताणं, तत्थ मालेति, ते तं जायंति, अम्हवि देह, तेसिं सा अणुकंपट्ठयाए भणति-पडि४च्छह पडेसु, तओ मुयइ तं कुसुमबुद्धि, तं पडिच्छणसत्तिजुत्ता पयत्तेण पडिच्छंति तदट्ठी सुंदरेहिं पडेहिं, अप्पणो य मालेति, अन्नेसिं
च देति तहाविहाणं, एस दिट्ठतो । एवं तवनियमनाणरक्खं, तवो चारसविहो, नियमो दुविहो-इंदियनियमो नोइंदियनियमो य, नाणं पुब्वभणियं, एयाणि चेव रुक्खो, तं तवनियमनाणरुक्खं आरूढो-आश्रितः, को सो ? केवली, छउमत्थव्यवच्छेदत्थमेयं,