________________
श्री
सूत्रीकरणं
आवश्यक
उपोद्घात नियुक्तो
।९३॥
AARA
अमियनाणित्ति अपरिसेसनाणी, सरूवक्खावणमिदं, तो किं -तो मुयइ नाणवुट्टि, एत्थ महत्थवयणवुट्ठी चेव विनाणकारणत्ता नाणवुट्ठी भण्णइ, तं किमत्थं मुयइ १, भवियजणा जे विबोहणजुग्गा तेसि विबोहणत्थं
तं बुद्धिमएण पडेण ॥ २५॥ तं नाणवुद्धिं बुद्धिमएण पडेण गेण्हिउं गणहरा निरवसेसं, अवि तेसिं पुप्फाइं पडेज्ज तेसु | पडेसु, ण पुण गणहरबुद्धिमयपडिग्गहिताणि भगवतो महत्थवयणाणि अणवधारियाणि य वडतित्ति, अतो गिण्हितुं निरवसेसं भन्नति, जहा ते गंथेति पच्छा मालेति अन्नेसि वा देंति, एवं इमेवि गणहरा तित्थकरभामिताइं गहेउं परिभाविऊण तहाविहाण सिस्साण | अणुप्पदेहिति तेण गंथंति । तत्तो पवयणट्ठत्ति भन्नति, पवयणं संघो । को गुणो पवयणस्स गंथितेहिं ?, भन्नति
घेत्तूण सुहं०॥ २-६ ॥ जहा ताणि कुसुमाणि अगहियाणि ण सक्का घेत्तुं, गहिताणिवि पडंति, एवं इमाणिवि भासिताणि अग्गहिताणि दुगेज्झाणि पवडंति य, गहिताणि पुण सुहं घेप्पति, तरतमजोगण सुहं च परिवाडीए गुणिज्जंति, सुहं पदविनासेणं धारिजंति, अमुगत्थ वीसरितंति सारिजति य, पोययव्य तं गेहंति, तस्स तारिसओ आलावओ दिज्जति । अहवा पुच्छतिकिमस्स सारो ?, सुत्तं अत्थो दोनिवि सुहं दिज्जति पदविनासेण, पुच्छाएवि ण जाणति, किं गतं हेट्ठा उवरित्ति, आदीए मजले अवसाणति सुहं पुच्छइत्ति । एवमादीहिं कारणेहिं जीतं सुत्तं तं कयं गणहरेहिं, अहवा एतेहि कारणेहिं पुवमणितेहिं गंथणं कयं| गणहरेहिं । अविय-जीयमेयं पुव्वाइनमेयं इतिच गंथणं कयं गणहरेहिं ॥ किह पुण एवं पुव्वाइन?, भवति
अत्थं०॥२-७ ॥ अत्थं भासति-पगासेति अरहा, सुत्तं गथंति-अज्झयणउद्देसगादिअणुक्कमेण रचयंति गणहरा, जतो निपुणा
54554
॥
९
॥