________________
श्री आवश्यक
चूण
उपोद्घात निर्युक्तौ
॥ ९४ ॥
निपुणं वा सूक्ष्मं बत्तीसदोसपरिसुद्धं एवमादि, सासणस्स संघस्स हियट्ठाए ततो सुतं पवत्ततीति । सीसो आह-तं पुण सुतं किमादि ? किंपज्जवसाणं १ किं परिमाणं १ को वा एयस्स सारो ? इति, भन्नति
सामाइयमादीयं ० ।। २-८ ।। सामाइयं आदीए, बिंदुसारं पज्जेते, परिमाणं पुण सामादियादि जाव बिंदुसारं एवतियं, को एयस्स सारो ?, एत्थ कस्सति बुद्धी भवेज्जा- एतं चैव सामादियमादीयं बिंदुसारपज्जंतं सुयणाणं सारं, को एयस्स अन्नो सारो मग्गिज्जतित्ति?, जतो अरहंतेहिं भगवंतेहिं तिलोगसारनिहाणभूतेहिं भासितं गणहरेहिं सुयणिपुणेहिं परमकल्लाणालएहिं सुत्तीकर्यं महत्थं परमसंवेगजणयं जीवादिपदत्थविभासगं सव्वकिरियाकलावपयत्तोवदेसगमिति परमं मोक्खकारणंति अतो एतं चैव सारो, अतो भन्नति तस्सव सारो चरणं, तस्सवि एवंगुणस्सवि सुयणाणस्स सारो- सव्वस्तं चरणं चारित्तं, चरणस्स पुण सारो निव्वाणं ।। किह पुण तस्सवि सारो चरणं भन्नति, न पुण तदेव ?, भन्नति
सुयणाणं० ।। २-९ ।। जेण सुग्रणाणंमि वट्टमाणो जीवो मोक्खं ण पाउणति । जो तवमतिए संजममइए य जोए ण चएइ वोढुं जो, को दृष्टांतः ? -
जह छेद० ॥२- १० ॥ तह णाणलद्ध० ॥२- ११॥ पाढसमा, तम्हा एतं णाऊण संसारसागराओ० ॥२- १२ ।। गाहद्धं दसहिं दिट्ठतेहि दुल्लहं माणुसत्तं लहिऊण, एवं खेत्तजातिमादीणिवि, संसारसागरे बुट्टो संतो कहमवि उब्बुड्डो चरणजलोवरितलवर्त्तित्वेन मा पुणो निब्बुड्डिज्जा, जं किंचिदालबणमासादेऊण, एतंमि अणादरेण, एत्थ दिट्टंतो, जहा नाम कोयि कच्छवां पउरतणपत्तसेवालात्मकनिच्छिद्दपडलाच्छादितोदगंधयारमहाहरयअंतग्गतो तदतग्गताणेगजलचरक्खो भादिवसणव्यथितमाणसो परिब्भमंतो
श्रुतस्या
दिपयवसनसाराः
॥ ९४ ॥