________________
श्री
निब्रूडनवारणोपदेशः
है कहमवि पडलरंधमासादिऊण विणिगच्छिऊण ततो सारदससहरफरिससुहमणुभविय पुणाऽवि सबंधुणेहादिसमागिढचित्तो तेसिमपि आवश्यक वरायाणमदिट्ठकल्लाणाणम हमिदमञ्चन्भुयं किंपि संपादयामीति संपहारेऊण तत्थेव निब्बुडो, अह समासादितासमासादितबंधुवग्गो
चूर्णी वा तस्स रंधस्सोपलंभनिमित्तं इतो ततो परिज्ममतो ओहयमणसंकप्पो कट्टतरं वसणमणुभवति । एवं संसारसागराओ अणादिउपोद्घात
कम्मसंताणपडलसमच्छादिताओ विविहसारीरमाणसाच्छिवेदणजरजुद्धेद्ववियोगाणिट्ठसंपयोगादिदुक्खजलचरसंखोभादिवसणबहुलाओ नियुक्ती
कहमवि कम्मक्खतोवसमादिरंधमासादेऊण भणियणाएण चरणपडिवत्तीए उब्बुड्डो अप्पवेरो अप्पज्झज्झो एवमादिगुणजुत्तो जातो, ॥ ९५॥ | तो मा पुणो निम्बुड्डेज्ज भणितणाएणेव । स्याद् बुद्धिः-जो अप्पविनाणो सो णिबुडति, जो पुण बहुंपि जाणति सो तप्पभावादेव
नो निबुडिहिति इति, भन्नति
चरणगुणविप्पहीणो॥२-१२॥चरणमणाढायमाणो निहुति सुबहुंपि जाणतो।किमिति-सुबहुंपि।।२-१३शाचरणगुणविहणिस्स सुबहुंपि सुयमहीतं किं काहिति?, जतो ण तस्स तारिसं सामत्थमत्थि जेण धारेहिति, जहा अंधस्स समीवे दीवसयसहस्सकोडीवि पलीविता असमत्था तस्सऽवपातादिपवडणं धारेतुन्ति ॥ आह-जेण पुण थोवमहीयं किं तु चरणजुत्तो तस्स किं?, भन्नति___ अप्पंपि०॥ २-१४ ॥ कंठा, किं तु पगासगं-कज्जसाहगं ॥ पुणो आह-तो जे इमे बहुस्सुया एते णाम निरत्थय , एत्थ आयरितो भणति जहा खरो०२-१५।। वृत्तं, कंठं । एवं चरणे ख्यापिते मा भूच्छिष्यस्य एगतेणेव णाणंमि अणायरो भवस्सति । अतस्तभिरासार्थमिदं सूत्रं पठन्त्याचार्याः
कर
6445454