________________
CACAA
श्री
हतं जाणं ॥२-१५।। जहा कियाहीणं णाणं हतं एवं हया अन्नाणयो किया । एत्थ दिढतो-एगमि महाणगरदाहे अंधलग- ज्ञान क्रिया आवश्यक पंगुलगा दो अणाहा, णगरजणे जलणसंभमुम्भंतलोयणे पलायमाणे पंगुलओगमणकिरियाऽभावातो जाणतोऽवि पलायणमग्गं कमागतेण
योग: चूणों
अग्गिणा दड्डो, अंधोऽवि गमणकिरियाजुत्तो पलायणमग्गमजाणतो तुरितं जलणंतेण गंतु अगणिभरियाए खाणीए पडिऊण दड्डो । नियुक्तो 18| एवं णाणी किरियारहितो ण कम्मग्गिणो पलाइतुं समत्थो, इतरोऽवि णाणरहियत्तणओत्ति, तो खाई कहं फलसिद्धी , भन्नति
__ संजोगसिद्धीए० ॥२-१६॥ वृत्तं, कंठं । णवरं दिढतो-एगंमि रने रायभएण णगराओ उव्वसिय लोगो ठितो, पुणोवि ॥९६॥ धाडिभएण पवहणाणि उज्झिय पलाओ, तत्थ दुवे अणाहप्पाया अंधो पंगू य उज्झिता, लोगग्गिणा य वणदवो लग्गो, ते य भीता,
अंधो छुट्टकच्छो अग्गितेण पलायति, पंगुणा भणितं-अंधा! माइतो नास, णणु इतोप्पेव अग्गी, सो आह-कतो पुण गच्छामि, पंगू भणति-अहं मग्गदेसणासमत्थो पंगू, ता में खंधे करेहि जेण अहिकंटकजलणादिअवाए परिहरावेतो सुहं णगरं पावेमि, तेण तहत्ति है पडिवज्जितं, अणुट्ठितं पंगुवयणं, गता य खेमेण दोवि णगरंति, एवं णाणकिरियाहिं सिद्धिपुरं पाविज्जतित्ति । एत्थ सीसो आहकेण पुण पगारेण णाणकिरियाहिं मोक्खो साहिज्जतित्ति ?, अतो भन्नति___एवं-णाणं०॥ २-१७ ॥ दिद्रुतो-एगेण वणिएणं घरं गहितं कयवरेण भग्गविभग्गं, तेण चिंतितं-ण एत्थ भग्गविभग्गे सुधं है वसिज्जति, सोहेमि णं, अंधकारे य ण सक्कति सोहेतुं, ताहे पदीवं करेतिर कयवरं सोहेति, छिदविच्छिद्दाण पिहेति गुत्तकवाडं च 3 करेति, पच्छा निरूविग्गं विसयसुहाणि अणुभवति, एवं घरत्थाणीओ जीवो कम्मं कज्जवरथाणीयं तवो वणियत्थाणीओ संजमो & | जहा छिद्दपिहाणं, सव्वाणि आसवच्छिद्दाणि पिहितव्वाणि, जहा सो वणितो तंमि घरे सुहं वसति, एवं णाणेण सुभासुभाणि णातूण |
*