SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णो उपोद्घात नियुक्ती ॥ ९७ ॥ सुभे पतति असुभे वित्तति, तत्रेण पुव्वसंचितं सोहेति, संजमेण णवं ण बंधति, तो अकम्मीभूतो मोक्खसु अणुभवति । एत्थ तवसंजमग्गहणं किरिया तवसंजमनियत्तत्तिकाउं सम्मदंसणं पुण णाणग्गहणेण गहितंति न पृथग् उक्तं । एवं णाणदंसणचरणाण समाओगे सति मोक्खे ख्यापिते सीसो आह--जदि एवं ता साह भगवं ! कंमि पुण भावे ताणि णाणादीणि भवति ? कहं वा एतेसिं अलाभो ? को वा लाभक्खमो ? कस्स वा किमावरणं ? कहं वा कस्स वा आवरणक्खतोवसमो ? कहं वा उवसमो खयो वा ? इति एत्थ आयरिया भणति - भावे वमवसमिते ० ।। २- १८ ।। खओवसमितो णाम तस्स तस्स कम्मस्य सव्वघातिफड्डगाणं उदयक्खयात् तेषामेव सदुप शमात् देशघातिफड्डगाणं उदयात् खतोवसमितो भावो भवति, तंमि दुवालसंगंपि होति सुयणाणं, दुवाल संगग्गहणणं सव्वं सुयनाणं गहितं, अपिसद्देण मतिओहिमणपज्जवनाणाणिवि, केवलणाणं पुण खातिए भावे इति । आह- केवलियणाणलंभो णन्नत्थ खए कसायाणंति सव्वकसायाणं जाव खतो ण संजातो णाणावरणदंसणावरण अंतराइयाण ण ताव कंवलणाणलंभो भवतित्ति, एत्थ पुण कसायाणं चैव गहणं, कसायक्खया अतोमुहुत्तेण नियमा सेसघातिकम्मक्खय इति । एवं णाणं ताव किंपि खओवसमिते भावे किंपि खाइएति भणितं, सम्मत्तचरिताणि पुण खतोत्रसमिते वा उवसमिते वा खातिए वा ?, तत्थ सम्मदंसणं दंसणमोहस्स खओवसमे वा उवसमे वा खए वा भवति दंसणमोहस्स खतोवसमेण अणताणुबंधिअणुदए मिच्छत्तस्स सव्वघातिफड्डगाण उदयक्खते तेषामेत्र सदुवसमे सम्मत्तमोहणीयस्स उदये इति । उवसमखया पुण उवरिं भन्निर्हिति । चरितंपि चरितमोहस्स खतावसमे वा उवसमे वा खए, वा, चरित्तमोहखतोत्रसमे णाम बारसकसायोदयखये सदुवसमे य, संजलणचउक अन्नतरदेसघातिफ ड्डगोदए ज्ञानादेर्भा वेष्वतारः ॥ ९७ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy