________________
श्री
SA
है पइरिकं हिडंती एग गामं गता, सो गामो तेहिं पेल्लितो, सा य गेहिं गहिता, सा तत्थ पंच चोरसएहिं परिभुत्ता, तेसिं चिंता, परंपरकेआवश्यक समुप्पना-अहो इमा वराकी एत्तियाणं सहति, जाद अण्णावि बितिज्जिया लभेज्जा तो से विस्सामो भवेज्जा, एवं तेहिं यासासाचूर्णी | अनया कयाति तीसे वितिज्जिया आणीता, जं चैव सा आणीया तद्दिवसं आरद्धा सा तीसे आयं च उवायं च, केण उवाएण
&ासामृगावउपोद्घात एतं मारेज्जा', तत्थ अन्नया कयाति च्छिचकडयं गिरिं गता, तत्थ ताए भन्नति-पेच्छ. इमं महादुमं कुसुमितं, ताए दिडं, ताए
त्याश्चोदानियुक्ती
हरणं Bाणोल्लिया पडिता, ताहे पुच्छंति, ताए भन्नति-अप्पणो माहलं कीस ण सारवेह , तेहिं णायं-जहा एताए मारिता, तत्थ तस्स बंभ॥ ९१॥
गचेडस्स हियए ठितं, जहा एसा सा पावा, सुब्बति य भगवं, ताहे समोसरणे पुच्छति, ताहे सामी भणति-सच्चेव सा तव भगिणी, | एत्थ संवेगमावनो सो पव्वइतो । एवं सोऊण सव्वा सा परिसा पतणुरागसंजुत्ता जाता, तत्थ सा मिगावई देवी जेणेव समणे भगवं महावीरे वंदित्ता नम० णवरि पज्जातं आपुच्छामि, अहासुखं, सा मिगावती देवी जेणेव पज्जोते राया तेणेव उवागच्छति, | पज्जोतं करतलपरिग्गाहितं एवं व०-इच्छामिण देवाणंपिया! तुब्भेहिं अब्भणुण्णाया समणस्स भगवतो महावीरस्स०, तएणं से पज्जोते
राया तीसे महती महालियाए सदेवमणुयासुराए परिसाए लज्जाए ण तरति जहा मा पव्वयाहित्ति एयम अणुजाणति । उदयणं च से | कुमारं निक्खेवयनिक्खित्तं करेति एवं संवड्डिहि, एवं पव्वइता मिगाबती, पज्जोयस्स य अट्ठ अंगारबतिसिवप्पमुहाओ पव्व| इयाओ देवीओ, ताणिवि पंचचोरसयाणि तेणाणित्तु संबोहिताई पव्वइताणि । एतं पसंगेण वन्नितं । एत्थ इगपरंपरएण अधिकारो । एस दव्वपरंपरओ, एएणं भावपरंपरए साहिज्जति, जहा बद्धमाणसामिणा सुहम्मस्स जबूनामस्स जाव अम्ह वायणारिया, आणुपुब्बीय कमपरिवाडीय आगतं सुत्तओ अत्थओ, करणतो य ॥ निज्जुत्तीए निरुत्तं भन्नति
33333