________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥ ९० ॥
दारिया तं गण्हति एवं तेण पंच सया पिंडिता, एगेगाए तिलगचोद्दसं भंडालंकारं देति, जद्दिवसं भोगे भुंजइ तद्दिवसं देइ, तीसे अवसेसं कालं न देइ, सो इस्सालुओ तं घरं ण कयाति मुयति, ण वा अन्नस्समल्लिउं देति, सो अनया कदाति मिलेणं पगते वाहितो जमेतुं, सो तहिं गतोति णाऊण ताहिं जातं किं अम्ह एतेण सुवन्नएणंति ?, अज्ज णे पतिरिक्कं माणेमोति ण्हातातो पतिरिक्कं मज्जियब्वयविधिए तिलकचोदसेणं अलंकारेण अप्पाणं अलंकिऊणं अद्दायं गहाय अप्पाणं देहमाणीओ चिट्ठति, सो य ततो आगतो, तं दद्दूणं आसुरतो, तेण एगा गहाय ताव पिट्टिता जाव मयत्ति, ततो णं अन्नातो भांति एवं अम्हए एक्केका एतेण हंतव्यत्ति, तम्हा एतं एत्थ चैव अदागपुंजं करेमो, तत्थ एगूणेहिं पंचहि महिलासएहिं पंचएगूणाई अदागसताइं जमगसमगमेव पक्खित्ता, तत्थ सो अद्दागपुंजो कतो, पच्छा पुणो तासिं पच्छातावो जातो, का गती अम्हं पतिमारियाणं ?, लोए य उर्द्धसणाओ सहियव्वाओ, तह चैव ताहिं तं घरं घणकवाडणिरंतरणिच्छिद्दाणि दाराणि काऊण अग्गी दिनो सव्वतो समंता, अने भांतिओलंबिउं मयाओति, तेण पच्छाणुतावेण साणुकोसयाए य ताए य अकामणिज्जराए मणुस्सेसु आउगं निबद्धं ।
सोऽवि कालगतो तिरिक्खेसु उववनो, तत्थ जा सा पढमं मारिता सावि एगं भवं तिरिएसु, पच्छा एगंमि बंभणघरे डो आयातो, सो य पंचवरिसो, सो ये सुवन्नकारो तिरिक्खेसु उब्वडिऊणं तंमि चैव कुले दारिका जाया, सो चेडो तीसे बालग्गाहो, साय निच्चमेव रुयति, तेणोदरपोप्पणं करतेणं कहवि सा जोणिद्वारे हत्थेण तालिया, तहेब सा ठिता, तेण णातं लद्धो मए उवाओति, एवं सो निच्चमेव तालेंतो मातापिताहिं णातो, ताहे हंतूण विसज्जितो, सावि अपडप्पन्ना चैव विधाता, सो चेडो पलायमानो चिरणगरविणदुसीलाचारचारिचो जाओ, गतो एगं चोरपछि जत्थ ताणि पंच एगूणाई चोरसयाई परिवसंति, सावि
परंपरकेयासासा
सामृगावत्याचोदा
हरणं
॥ ९० ॥