SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात नियुक्ती ॥ ८९ ॥ एतेण ममं पत्ती धरिसितत्ति वज्झा आणतो, सेणी उवडिता भणति सामी ! एस वरलद्धओत्ति, राया भगति जदि एवं तो खुज्जाए से मुहं दाइज्जतु, तेण तदाणुरूवं णिव्वत्तियं, तहावि तेण संडासां छिंदाविओ चैव निम्विसतो य आणत्तो । सो पुणो जक्खस्स उपवासेण ठितो, जक्खेण भणिओ- 'वामेण चित्तहिसि'त्ति, सो तस्स रनो पओसं गतो, "तेण चिंतितं पज्जोतो एयस्स पीति पीएज्जा चिंतिऊण मिगावतीए चित्तफलए रूवं काऊणं जहा मल्ली तहा पज्जोतस्स उबट्ठवितं, पज्जोतेण दूतो पयट्टओ, तेण निद्धमणेण णिच्छूढो, तेण सिहं, इमो दूतत्रयणेण रुट्ठो सव्यवलेण कोसवि एति, तं आगच्छंतं सोऊण इमो अप्पलो अतिसारेण मतो, ताहे ताए चिंतितं मा इमो बालो मम पुत्तो विणस्सिहिति, ताहे पज्जोओ आणतो- एस कुमारो अपटुप्पन्नो मा अमेण सामंतराइणा पेल्लिज्जिहिति, तहा नगरी उज्जेणियाए इट्टयाए दर्द कीरउ, एवं ते चोदस रायाणो सबला, परंपरएण तेहिं सा आणिता इदुगा, णिम्माता गगरी जाहे ताहे ताए भन्नति- इयाणि भरेहि नगरं धन्नस्स, जाहे णगरी रोहगसज्जा जाता ताहे सा पुणो विसंवतिता, एवं अभिरुद्धाए ताए चिंतितं धनाणं ते गामागरणगरखेडकव्वडा जाव संनिवेसा जत्थ णं समणे भगव महावीरे विहरति, पव्वज्जामि जदि सामी एज्ज, समोसरणं, तत्थ सव्वाणि वैराणि पसमति । मिगावती पनि गया, धम्मं कहिज्जमाणे एगे पुरिसे धम्माणुरागरते इमे सव्वष्णू ण किंचि से अविदितं तम्हा इह पुच्छामि इमं पच्छन्नपुच्छं, मणसा पुच्छति, ताहे सामिणा सो भन्नति वायाए पुच्छ देवाणं पिया, बहवे सत्ता संबुज्झिस्संति, एवमवि भणिते तेण भन्नति 'भगवं ! जा सा सा सा' ?, तत्थ गोयमसामिणा भणितं किं भणितं एतेणं जा सा सा सा ?, एत्थ तीसे उड्डाणपारियाणितं स सामी परिकहति - तेण कालेणं २ चंपा णगरी, तत्थ सुवण्णकारो एगो, सो पंच पंच सुत्रन्नसयाणि दाऊणं जहापहाणा द्रव्य परंपर क इष्टकपरंपरकः ॥। ८९ ।।
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy