________________
चूणों
थेरिसुयस्स वारओ जाओ, पच्छा सा थेरी बहुप्पगारं रोयति, तं रूयमाणिं थेरि दणं भणति-कि आइए ! परूयास एवं १, द्रव्यपरंपरआवश्यक
ताए सिट्ठ, सो भणति थेरिकाभत्तेणं, मा तुम्भे रुयह, अहं तं जक्खं चिचइस्सामि, ताहे सा भणति- तुम किं मे पुत्तो न भवसि, तोऽवि अहं चित्तेमि, अच्छह निरद्दबाओ, एवं तेण छट्ठभत्तं काऊणं अहतवत्थजुगलपरिहितेणं चोक्खेण पयतेण सुतिभूतेणं णवएहिं ।
इष्टकउपोद्घात
परंपरका नियुक्ती
कलसेहिं हाणित्ता णवएहिं कुच्चएहिं नवएहिं मल्लयसंपुडेहिं असिलेसेहिं वन्नएहिं एवं तेण सो चित्तितो, चित्तेऊणं पादपडितो
भणति-जं च मए एत्थ किंचि अवकतं तं खमह, तत्थ सो तुट्ठो संनिहितपाडिहेरो भणति-वरे वरं पुत्ता, सो भणति-एस चेव मम ॥८८॥
वरो-मा लोग मारेहि, तं भणति-एवं तावट्टितमेव, जं तुहं ण मारितो, एवं अनपि ण मारेमि, अन्न भण, सो भणति-जस्स वीण दुपयस्स वा चउप्पयस्स वा अपयस्स वा एगमवि देसं पासामि तस्स तदाणुरूवं रूवं निव्वत्तेमि, एवं होतुत्ति तेण दिनो, एवं सो वरे लद्धे गओ कोसं िणगरिं ।
तत्थ य सयाणिओ नाम राया, सो अनया कयाइ सुहासणवरगतो दूतं पुच्छति-किं मम देवाणुप्पिया! णत्थि जं अन्नराईणं हा अत्थिर, तेण भणित-चित्तसहा णत्थि, मणसा देवाण वचसा पत्थिवाणं, तक्खणमेव आणत्ता चित्तगरगा, तेहि सभाओगासा विभत्ता,
तत्थ तस्स वरदिनस्स जो रखो अन्तेपुरकिडपदेसो सो लडो, एवं तेण तत्थ णिम्मितेसु तदाणुरूवेसु रुवेसु अनया कदाति मिगावतीए 18 जालंतरेण अंगुली दिट्ठा, तेणं अंगुलिसारिक्खेण देवी सव्वा तदाऽणुरूवा णिम्मविता, तीसे पुण चमि उम्मिल्लिज्जतमि एगो
| मसिविंदुयओ उरूमन्तरे पडितो, तेथ पुट्ठो, पुणोवि जातो, एवं तिन्नि वारे, पच्छा तेण णार्य-एवं एतेण होयब्वमेव, एवं चित्तसभा |णिम्माता। अमदा कयाति राया चित्तसमें पुलएंतोतं देसं पत्तो जत्व सा देवी, तं णिव्वन्नतेण सो बिंदुको दिवो, तंदट्टणं आसुरत्तो,
ॐॐॐॐॐॐ
का॥८८॥
ESIes