________________
CG
-
श्री
आवश्यक चूर्णी उपोद्घात नियुक्ती
॥८
॥
ARREARRRRECAREGAORAKA
सामाइयादि अत्यो गंथो य वादितो, अनओ गणहरवंसो अन्नो य वायगवंसो, तेण पत्तेयं क्रियते, पवयर्ण चाउव्वनो समणसंघो गणधरदुवालसंगं वा गणिपिडगं तं च बंदामित्ति ।
नमस्कारः तेवंदिऊण ॥ २४ ॥ ते तित्थगरादयो पवयण च सिरसा-परमायरेण बंदिऊण अस्थाणं पुहुत्तं-बाहुलं जस्स तस्स तेहिं नियुक्तितित्थगरादीहिं कहियस्स, कस्स ?-सुयणाणस्स भगवतो, किं ?-निज्जुत्तिं कित्तयिस्सामि-परूवेस्सामि पनवेस्सामि एगट्ठा । कतमस्स * कंथनसुयणाणस्स ?-आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे सुयगडे दसाणं कप्पस्स ववहारस्स परमणिउणस्स मरियपनीए प्रतिज्ञा च | इसिभासियाणं, चसद्देण चूलाण प पेढीण य जाणि य भाणिताणि, एवं कालियसुपस्स, दिद्विवायस्स अनेण पगारेण भणिहिति । तत्थ अवसेसाणि ताव अच्छंतु, आवस्सगस्स ताव भणामि, तं आवस्सगं छबिह-सामायिकादि, तत्थ पढमं सामाइयस्स, एतेणाभि-1 संबंधेण सामाइयाणिजुत्ती, तत्थ परंपरओ दुषिहो, तंजहा-दव्वपरंपरओ भावपरंपरओ य, दब्बपरंपरए इमं उदाहरणं-तेणं कालेणं तेणं समतेणं साकेयं णगर, तत्थ बहिता उत्तरपुरधिमे दिसीभागे सुरप्पिए णामं जक्खाययणे होत्था, वन्नओ, संनिहितपाडिहरो, सो य वरिसे २ चित्तिज्जति, महो य से कीरति, सो य चित्तितो समाणो तं चेव चित्तगरं मारेति, तेण भएण चित्तकरका सब्वे पलाइतुमारद्धा, पच्छा रना नायं-जदि एते सव्वे पलायंति पच्छा एसो जक्खो अचित्तिज्जंतो अम्हं वधाय भविस्सति, तेणं भएण चित्तकरका रना संकलिता बद्धा, पाहुए हिकता, तसिं सव्वेसिं नामाई पत्तएहिं लिहिऊणं कुडे छूढाई, ततो वरिसे वरिसे जस्स णाम उद्देति तेण चित्तेयब्बो । एवं च कालो बच्चति । अनया कयाइ एगो चित्तकरचेडो सो भमंतो साएयं गतो, तत्थेगस्स चित्तकारस्स घरं अल्लीणो, तत्थ एगपुत्तिया थेरी, सोवि से चेडो मित्तं जातो, एवं तस्स तत्थ अच्छंतस्स अह तमि वरिसे तस्स
CCESCRke